________________
[है.-७. ४. ३८.] विंशः सर्गः। नोज्ञास्ताः । केषां कृते । वसवयत्पययजनानां वसवयन्तः पययन्तश्च वसुमतीः पयस्विनीश्चाचक्षाणा ये जनास्तेषाम् । गवाक्षादिभिर्महर्द्धिकाः सुपयःपूर्णाश्च प्रपाः क सन्तीत्युपभोगेच्छया वदतां लोकानां निमित्तमित्यर्थः । कुत एवं वितर्क इत्याह । यतः स्नेहेन मां पयसैयन्पयस्विनी कुर्वस्तथा वैसवीयसो महेभ्यस्य पुत्रश्च भवन् ।
श्रयामि । श्रेष्ठे । श्रेयसि । इत्यत्र "प्रशस्थस्य श्रः" [३४] इति अंः ॥ ज्ययामि । ज्येष्ठे । अत्र "वृद्धस्य च ज्यः" [३५] इति ज्यः ॥ प्रशस्वस्य तु ज्यादेशोदाहरणं स्वयं ज्ञेयम् ॥
ज्यायसि । इति "ज्यायान्" [३६] इति निपात्यम् ॥
साधयिता । साधिष्ठ । साधीयः । नेदयति । नेदिष्टः(छ) । नेदीयांसः । अत्र "बाढ" [३०] इत्यादिना साधनेदौ ॥
प्रिय । प्रेम । प्रापयन् । प्रेष्ठः । प्रेयान् । स्थिरै । अस्थेमाम् । स्थापयन् । स्थेष्ठ । स्येयः ॥ स्फिर ॥ स्फापर्यन् । स्फेष्ट । स्फेयः॥ उरु । वरिम । वरयेत् । वरिष्ठ । वरीयसीम् ॥ गुरु । गरिमा । गरयेत् । गरिष्ठः । गरीयान् ॥ बहल । बंहिम । बंहयेत् । बहिष्ट । बंहीयः ॥ तृप्र । त्रपिमाणम् । त्रपयन्ती । पि. ठम् । पीयान् ॥ दीर्घ । द्राधिमायाम् । दापयेत् । दाघिष्ठ । द्राधीयः ॥ वृद्ध । वर्षिग्णा । वर्षयितुम् । वर्षिष्ठ । वर्षीयान् ॥ वृन्दारक । वृन्दिमसु । वृन्दयन् ।
१६
१ए सय'. २ सी न्तश्च. ३ बी सी 'यश्विनी. ४ एन मा प. ५ सी ससन्प. ६ ए सी वसीय. ७ बी भ्यश्च पु. ८ सी त्रस्य भ'. ९ बी 'स्य श्रः. १० ए बी श्रः ॥ जाया. ११ ए बी पिष्टः । सा. १२ बी 'न् । स्पष्टः । प्रे. १३ बी स्थिरः । अं. १४ ए सी स्थेष्टः -। स्थे. १५ सी 'न् । स्पष्टः । स्फे. १६ ए रिम 1 ग. १७ ए बंहीए. १८ सी °घिटः । दा. १० बी सी रकः । १.