________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
कोचितक्रियाणां विधातारं करिष्ठ स्वं सुतं करयन्ती कंर्तारमाचक्षाणा तत्तदनुकूलाचरणेन कर्तारं कुर्वाणा वा । यद्वा । करिष्ठं प्रकृष्टं जनकवन्तं कर्तारं वा पुत्रस्य जनयितारं स्वमात्मानं करयन्ती कर्तृमन्तं कर्तारं वाचक्षाणा । न हि न पुनरपरा अन्याः पयीयसीरतिपयस्विनीः पुत्रस्तन्यपानार्थं कदाप्यानाययम् । कीदृक्सती । वसिष्ठमत्यन्तं वसुमन्तमतिद्रव्यात्यं पतिं भर्तारं वसयन्ती वसुमन्तमाचक्षाणा । ईश्वरोयं बहुद्रव्यं वो दास्यतीति पुत्रस्य स्तन्यपानाय स्वपतिमत्याढ्यं भणन्तीत्यर्थः । यतः स्वयमेव पयसीयस्यतिपयस्विनी । वंशस्थेन्द्रवंशयोरुपजातिः ॥
६१०
६६. स तु स पुनर्बालको जनैर्भृशमतर्कि । कथमित्याह । एव बालको वसीयानतिवसुमान्सन्प्रपाश्चक्रे । पूर्वभवे कारयदित्यर्थः । कीदृशीः । पयिष्ठवसंविष्ठशुभाः पयिष्ठाः शीतल सुरभि सुस्वादुज़लपूर्णघटत्वादतिशयेन पयस्विन्यो वसंविष्टाश्च विशिष्टोपभोग्यगवाक्षीपवनपुष्पफलशीतलच्छाया दिमहर्द्धिकत्वेनातिवसुमत्यो याः शुभा म
१ सन् २ ए 'यशश्च. ३ एसय.
२ सी 'णा । न हि .
स्नेहेन मां पयसंयन् वसवीयसव
पुत्रो भवन्स तु जनैर्भृशमित्यतर्कि ।
एष प्रपा वसैवयत्पययज्जनानां
चक्रे पयिष्ठवसविष्ठशुभा वसीयान् ॥ ६६ ॥
१ एवं स्वसु. ५ सी पयीय.
'स्यति.
डा वशि.
९ प.
३ वी कृष्ट'.
४ बी सी
७स यिष्ठ. ८ सी सि ११ ए याम.
६ ए मान्प्र° सी १० बी सी 'तच्छा,