________________
[ है ० ७.४.३४.]
विंशः सर्गः ।
६०९
६४. अहं पुत्रं न हि नैवाभ्यदूर्रयम् । सदा स्वसमीपस्थमकार्ष - मित्यर्थः । कीदृक्सती । क्षेपिष्टमतिक्षिप्रं यथा स्यादेवं शिशुं स्थूलयामि स्थूलं करोमि । तथा युवयामि युवानं करोमि । इत्येवंप्रकारेणाहसिता स्नेहातिरेकादह्रस्वीकृता विपुलीकृताशयवृत्तिर्मनोरथो यया सा । तथा प्रकृष्टा पयस्विनी पयसिष्टा तस्या भावः पयसिष्ठत्वम् । क्षेपिम्णा क्षिप्रतयोपनतं स्वयं ढौकितं सन्नीरोगत्व पुष्टिकृत्त्वा दिना शोभनं पयसिष्ठत्वं यस्याः सा । अतिस्नेहात्स्वयं प्रस्तुतं प्रचुरचारुस्तनेत्यर्थः
E
: । स्वागता ॥
सुतं करिष्ठं करयन्त्यवर्धयं
करीयसी स्वं पयसी [यसी] स्वयम् ।
पतिं वसिष्ठं वसयन्त्यहं कदा
प्यानाययं न ह्यपराः पयीयसीः ॥ ६५ ॥
93
१४
६५. अहं सुतं स्तन्यपानादिनावर्धयम् । कीदृशी । कर्ता जनको स्त्यस्याः कर्तृमती प्रकृष्टा कर्तृमती करीयसी । प्रशस्य पितृवंशेत्यर्थः यद्वा । प्रकृष्टा कर्त्री जनयित्री करीयसी । तथा प्रकृष्टं कर्तृमन्तं करिष्ठं प्रशस्यजनक वन्तं स्वमात्मीयं सुतं करयन्ती कर्तुमन्तं विद्यमानप्रशस्यजनकमाचक्षाणा । यद्वा । प्रकृष्टं कर्तारमव्यक्तालापरिङ्खणादिबोले
१६
१ एसी स्व.
१ ए रम्. ५ सी 'रेण ह . ९ सी 'ष्टिकत्त्वा". १२८ रुभूलेत्य. करी •
२ बी 'एमितिक्षिप्रं य स्या. ३ सी शुं कं. ६सी पिप्र. ७ बी सी पनंतं. ८ १० बी प्रस्थत'. सी प्र ं वस. ११
१३ ए 'कोस्तस्था क. सी को तस्याः. १५ सी कत्री क. १६ ए रिवणा". १७ बी लकौचि.
23
४ए स्थूलं. सी सनीरो .
तथस्तु . १४ सी ती