SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.४.३४.] विंशः सर्गः । ६०९ ६४. अहं पुत्रं न हि नैवाभ्यदूर्रयम् । सदा स्वसमीपस्थमकार्ष - मित्यर्थः । कीदृक्सती । क्षेपिष्टमतिक्षिप्रं यथा स्यादेवं शिशुं स्थूलयामि स्थूलं करोमि । तथा युवयामि युवानं करोमि । इत्येवंप्रकारेणाहसिता स्नेहातिरेकादह्रस्वीकृता विपुलीकृताशयवृत्तिर्मनोरथो यया सा । तथा प्रकृष्टा पयस्विनी पयसिष्टा तस्या भावः पयसिष्ठत्वम् । क्षेपिम्णा क्षिप्रतयोपनतं स्वयं ढौकितं सन्नीरोगत्व पुष्टिकृत्त्वा दिना शोभनं पयसिष्ठत्वं यस्याः सा । अतिस्नेहात्स्वयं प्रस्तुतं प्रचुरचारुस्तनेत्यर्थः E : । स्वागता ॥ सुतं करिष्ठं करयन्त्यवर्धयं करीयसी स्वं पयसी [यसी] स्वयम् । पतिं वसिष्ठं वसयन्त्यहं कदा प्यानाययं न ह्यपराः पयीयसीः ॥ ६५ ॥ 93 १४ ६५. अहं सुतं स्तन्यपानादिनावर्धयम् । कीदृशी । कर्ता जनको स्त्यस्याः कर्तृमती प्रकृष्टा कर्तृमती करीयसी । प्रशस्य पितृवंशेत्यर्थः यद्वा । प्रकृष्टा कर्त्री जनयित्री करीयसी । तथा प्रकृष्टं कर्तृमन्तं करिष्ठं प्रशस्यजनक वन्तं स्वमात्मीयं सुतं करयन्ती कर्तुमन्तं विद्यमानप्रशस्यजनकमाचक्षाणा । यद्वा । प्रकृष्टं कर्तारमव्यक्तालापरिङ्खणादिबोले १६ १ एसी स्व. १ ए रम्. ५ सी 'रेण ह . ९ सी 'ष्टिकत्त्वा". १२८ रुभूलेत्य. करी • २ बी 'एमितिक्षिप्रं य स्या. ३ सी शुं कं. ६सी पिप्र. ७ बी सी पनंतं. ८ १० बी प्रस्थत'. सी प्र ं वस. ११ १३ ए 'कोस्तस्था क. सी को तस्याः. १५ सी कत्री क. १६ ए रिवणा". १७ बी लकौचि. 23 ४ए स्थूलं. सी सनीरो . तथस्तु . १४ सी ती
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy