________________
६१२
ब्याश्रयमहाकाव्ये
[कुमारपाला
वृन्दिष्छ । वृन्दीवान् । अत्र "प्रियस्थिर" [३८] इत्यादिना प्रादय भादेशाः। कश्चित्त करोत्यर्थे णौ प्राद्यादेशानेच्छति । तन्मते प्रिययेत् । स्थिरयेत् ।
प्रथिम । प्रथयन् । प्रथिष्टान् । प्रथीयान् ॥ म्रदिमानम् । म्रदयन् । म्रदिष्ठाम् । म्रदीयान् ॥ भ्रशिना । भ्रशयन् । भ्रशिष्टान् । भ्रशीयान् ॥ ऋशिम । ऋशयन् । ऋशिष्ट । ऋशीयसः ॥ दृढिम । द्रढयन् । दढिष्ठाम् । द्रढीयान् ॥ परिवढिम्ना । परिवढयन् । परिवढिष्ठम् । परिवढीयान् । अत्र "पृथुमृदु." [३९] इत्यादिना तो रः ॥ केचित्तु वृढशब्दस्यापीच्छन्ति । बढिम । वढयन् । बढिष्टान् । बढीयान् ॥
अभूययत् । भूयिष्टात् । इत्यत्र "बहोणोठे भूर" [४०] इति भूय् ॥ गौ केचिद्विकल्पमाहुः । अभूययत् । बहयन् ॥ बहोणों भाविति कश्चित् । भावयन् ॥
भूयः । भूग्नि । इत्यत्र “भूर०" [1] इत्यादिना भू इत्यादेश इयसिमनोश्वेवर्णस्य लुक् ॥
स्थवयन् । स्वविष्ठ । स्थवीयः ॥ दवयन् । दविष्टः । दवीयान् ॥ यवयत् । यविष्टः । यवीयान् ॥ इसिम । इसिता । हसिष्ठ । इसीयः ॥ क्षेपिम । क्षेपयत् । शेपिष्टम् । क्षेपीयः ॥ क्षोदिम । क्षोदयत् । क्षोदिष्टानाम् । सोदीयान् । भत्र "स्थूलदूर०" [ ४२] इत्यादिनान्तस्थादेरवयवस्य लुनामिनश्च गुणः ॥
a
१ वी सी देशं नेच्छ'. २ सी “न् । प्र. ३ ए प्रतिष्ठा. ४ सी क्रशम. ५ ए 'शिन । क्र. ६ वी सी कसीय. ७ एवढी'. ८ ए नित्य. ९ सी बहों. १० एन् । वाहोगी. ११ बी भूत इ. १२ सी स्वयय'. १३ सी स्थवी. १४ ए 'विष्टः । स्व. १५ ए सिता. १६ बी सित । ह.सी 'सि । ह. १७ सी ‘मपिछ । क्षे. १८ ए पीय । क्षो. १९ए बी 'दिमः । क्षो. २० सी ‘म् । अ'. २१ ए दिनां सा.