________________
[है.५.४.४४.] विंशः सर्गः। केचिरस्थूलदूरयूनां करोत्य] गौ नेच्छन्ति । स्थूलयामि । अभ्यदूरयम् । युवयामि ।
करयन्ती । करिष्ठम् । करीयसी ॥ पययत् । पयिष्ठ । पयीयसोः ॥ वस. यन्ती । वसिष्ठम् । वसीयान् । अत्र "त्रन्त." [ ४३ ] इत्यादिना तृप्रत्ययान्तस्यान्त्यस्वरादेवावयवस्य लुक् ॥ विन्मतोलृप्यनेकम्बरस्यान्त्यस्वरादेलुषं (कं ?) विकल्पेनेच्छन्त्यके । लुंगभावपक्षे णौ गुणं चेच्छन्ति । पययत् । पयसयन् । पयिष्ठ । पयसिष्टत्वा । पयीयसीः । पयसीयसी ॥ वसयन्ती। वसवयत् । वसिष्ठम् । वसविष्ट । वसीयान् । वसवीयसः ॥ वसन्ततिलका छन्दः ॥
मां लपंन्सजयितासंजीयसीमस्रजिष्ठपितरं च सुसितैः । दाण्डिनायन उ हास्तिनोयनो वाशिनायनिरुतेत्यलक्षि सः६७
६७. उ हे महारुष स बालकः सौभाग्यादिगुणैः शुद्धब्राह्मणवंशजातत्वेन चालक्षि लोकरशति । कथमित्याह । किमयं दण्डिनो हस्तिनो वॉशिनो वर्षेरपत्यं बालक इति । कीदृशः । लपन्नव्यक्तमधुरं भाषमाणः सन् सुस्मितैः कृत्वास्रजीयसीमस्रग्विणीं मामस्रजिष्ठपितरं चास्रग्विणं जनकं च स्रजयिता संग्विणं कर्ता ॥
लजयिता । नजिष्ठ । स्त्रजीयसीम् । अत्र "नैकस्वरस्य" [१४] इत्यन्त्यस्वरादेनं लुक् ॥
४ ए दा.
१बी पन्सज'. २ बी स्रजयीय . ३ बी तैः । टांडना'. ण्डना'. ५ बी नायुतो वासिना'. ६ ए यनैरु'.
१ए मि । वार'. २ ए बी यत्. ३ ए °यिष्ठः । प'. ४ सी वशिष्ठ'. ५ ए सिष्ठः । व. ६ एत्र त्रेत्या. बीत्र वं त्या'. ७ बी लुक् भा. ८सी 'यसीः । व. ९सी वशिष्ठ'. १० सी विष्टः । व. ११एन्दः । मा ल. ११ सी वासिनो. . १३ ए णी नाम'. . १४ सी नजि'.