________________
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
दाण्डिनायनः । हास्तिनायनः । अत्र " दण्डि० " [ ४५ ] इत्यादिनाम्य
स्वरादेर्लुम ॥
वाशिनाय निः ः । अत्र "वाशिन आयनौ” [ ४६ ] इत्यन्त्यस्वरादेर्न लुक् ॥
रथोद्धता ॥
६१४
जैह्मांशिनेयान्निगमाध्वनीना
त्सामन्यकाथर्वणिकात्स विद्याम् ।
प्रापात्मनीनादथ सौत्वनाच्चा
दौरात्म्यसौवनिकां तनूजाम् ॥ ६८ ॥
६८. स पुत्रो जैह्माशिनेयाज्जिह्माशिनो ब्राह्मणस्यापत्यात्सकाशाद्विद्यां प्राप । किंभूतात् । अज्ञातः सामनि सामवेदे सान्त्वने वा. साधुः सामन्यको य आधर्वणिकोथर्ववेदज्ञस्तस्मात्तथा निगमेषु वेदे - ष्वर्थादृग्यजुषोरध्वनीनोध्वानमलंगामी यस्तस्माच्चतुर्वेदीविद इत्यर्थः । तथात्मनीनाद्धार्मिकत्वेनात्मने हितात् । अथ विद्याप्रास्त्यनन्वरमात्मनीनात्सौत्वनाच्च सुत्वनो याज्ञिकस्यापत्यात्सकाशात्तनूजां पुत्रिकां प्राप । किंभूताम् । अविद्यमानं दौरात्म्यं कुरूपत्वनिर्गुणत्वादिना दुष्टं स्वरूपं यस्याः सौदौरात्म्या या सद्यौवनिका शोभनयौबना ताम् ॥
'जैह्माशिनेयात् । इत्यत्र “एवे० " [ ४७ ] इत्यादिनान्त्यस्वरादेर्लुन ॥
•
१ बी झासिने सी 'ह्माशने. २ ए 'चौधनि.
१ सिन आयिनौ.
दिनां स्व. २ सी वासिना. ५ सी 'झाशने. ६ ए ९ ए बी सामान्य'. १३ सी इत्यैये.
८ बी वेदसा:
भदौ १२ सी 'झाशने.
३ ए 'नायिन । अ. ४ सी वा'शिनया'. ७ बी 'नेवाजिह्मा'. १० सी दुष्टस्व.
११ बी सा