________________
[ है ० ७.४.
विंशः सर्गः ।
६१५
अध्वनीनात् । आत्मनीनात् । अत्र “ईनेध्वात्मनोः " [४८] इति न लुके ॥ आथर्वणिकात् । अत्रै "इकणि० " [ ४९ ] इत्यादिना न लुक् ॥
1
५५. ]
यौवनिकाम् । अत्र “यूनोके" [ ५० ] इति न लुक् ॥
सामन्य । इत्यत्र “अनोव्ये ये” [ ५१] इति लुग्नं ॥ अन्य इति किम् । दौरात्म्य ॥ सौत्वनात् । इत्यत्र “अणि " [ ५२ ] इति लुप्झ ॥ इन्द्रवज्रा ॥ शांङ्खिनगाथिनवैदथिनाद्यैः कैशिनपाणिनगाणिनमुख्यैः । गौणिनवादमदत्त स मैधावस्तनयो मम मम मुदं च ॥ ६९॥ मञ्जु
६९. मैधावो मेधाविनोपत्यं [स] मम तनयः शङ्खिनो गाथिनो विदथिनः केशिनः पा[प]णिनो गा[ग]णिनश्चापत्यैराचार्यैः सह गुणिनां पण्डितानामयं गौणिनो यो वादस्तमदत्तात्यन्तं सर्वशास्त्रवेत्तृत्वादने - काचार्यैः सह पण्डितवादं चकारेत्यर्थः । तथा सर्वत्र जेतृत्वान्मम म मुदं चादत्त ॥
शाङ्खिन । इत्यत्र “संयोगादिनः " [ ५३ ] इति लुग्न । संयोगादिति किम् | मैधावः ॥
93
१४
थिन । वैदथिन । कैशिन । पाणिन । गाणिन । इत्यत्र "गाथि० "
[ ५४ ] इत्यादिना लुग्न ॥
13
१६
गौणिन । इत्यत्र " अनपत्ये " [ ५४ ] इति लुग्न ॥ अनपत्य इति किम् ।
मैः ॥ दोधकवृत्तं छन्दः ॥
१ ए शान्तिन. २ बी 'चै: कौशि'.
१ बी नीत्. २ ए ध्वानोः ३ सी कू । अथ ं. ४ एत्रक. ५ बी "ना लु. ६ सी यूनेके. ७ एन । ३. ८ ए यः शाङ्खि. ९ ए यं गोणि ं. १० ए 'ण्डितं च . ११ बी त्र जैतृ. १२ सी धाव | गा° ३१ ए 'दयिनः । कै. १४ ए न । गणि'. २७ सी भावं । दो.
१५ ए णित्य : .
१६ ए म् । मेधा'.