________________
[है. ५.२.११९. ]
त्रयोदशः सर्गः ।
१२५.
केशवस्त्रगृहवासनादिका क्रिया सा का। कोर्थः । कर्पूरहेतुकं किं विलेपनं क्रियते मण्डनं वा केशादिवासना वेत्यादिः । एवं कस्तूर्यां का च कारिका । चन्दने का कृतिस्तथागरौ का कृत्या क्रिया तथा स्रक्षु पुष्पमालासु च का क्रियेत्येवंप्रकारेण पुरा पूर्वं मया पृष्टस्य तव प्रत्येकमेकं कर्पूरादि प्रति सर्वा विलेपनादिका समस्त कारि(रिः) कारिका कृति: कृत्या क्रिया चेत्येवंविधं प्रेमातिशयोत्थमुक्तं वचनम् ॥
५
मोक्षको त्पेदे धारयामीक्षुभक्षिकाम् ।
3
८
यां ते तां मुञ्च मेन्ताय यत्त्वदापद्विषूचिका ॥ २२ ॥ २२. यद्यस्मात्त्वदापद्विपूचिका तवापदेव विपूचिका मरणान्त उदरमहारोगस्त्वज्जीविताया मेन्ताय मृत्युहेतुरस्ति तस्मान्ममैधोभक्षिका काष्ठभक्षणमुत्पेदेवश्यकर्तव्यतया संपन्नेत्यर्थः । मृत्युतावुपस्थिते हि सत्त्वाधिकाः काष्ठभक्षणादि कुर्वन्ति । तस्माद्यामिक्षुभक्षिकामिक्षुभक्षणं ते तुभ्यं धारयामि तां मुञ्च । अनृणीभूयैव हि काष्ठभक्षणं क्रियत इति स्थितिः ॥
अरोचकः कारिकायां जीविते भाषणे च मे ।
पयःपानं सुखं प्रेत्य करिष्यामि त्वया सह ॥ २३ ॥
२३. मे मम कारिकायां भोजनादिक्रियायां जीविते भाषणे च विषये न रोचतेत्रारोचको रोगविशेषोरुचिरित्यर्थः । तस्मात्प्रेत्य भ
१ ए ममेधो. २ ए सी डी यांत तां. ३ सी डी मेताय. ४ बी 'द्विशूचि..
१ बी केसव". २ बी सी डी 'त्यादि । ४ ए सी डी तत्र प्र° ५ बी सी डी °रिका कृ. विशुचि .. ८ ए सी डी मेताय. बीन्ममेोभ.
. ३ सी डी यागुरौ. ६ बी 'द्विशूचि. ७ बी