Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 593
________________ व्याश्रयमहाकाव्ये [कुमारपास] सुप्रेयसी । हस्यत्र "ईयसोः" [ १७७ ] इति न कच् ॥ ससुतः । अत्र "संहात्" [ १७४ ] इत्यादिना न कच् ॥ सुम्रातृ । इत्यत्र "भ्रातुः स्तुतौ" [१७९] इति न कच् ॥ क्षतनाडिकृत्ततन्त्री। इत्यत्र "नाडी." [ १८०] इत्यादिना न कच् ॥ स्वाङ्ग इति किम् । सुनाडीकं स्तम्बम् । अनेकतन्त्रीकां विपञ्चीम् ॥ अन्ये स्वाहुः । न पारिभाषिकं स्वाङ्गमिह गृह्यते किं तु स्वमात्मीयमङ्गं स्वाङ्गम् । मारमा चेहान्यपदार्थस्तस्याङ्गमवयवस्तस्मिन्निति । तेषां मते । अखण्डनीडिं स्तम्बम् । एकतन्त्री विपञ्चीम् । इन्द्रवंशा ॥ निष्प्रवाणिवसनाः करभोरुसुभ्वनस्तमनसः ऋतुपूच्चैः । दाक्षिभार्गवमुखा अतिकैकेय्यात्मजे पशुवधं जहुरसिन्॥२९॥ २९. केकयस्य राज्ञोपत्यं स्त्री कैकेयी तस्या आत्मजो भरतः । अमार्याघोषादिमहाधर्मेण तमप्यतिक्रान्तेस्मिन्भैमी सति दाक्षिभार्गवमुखा मुनयः ऋतुषूच्चैः पशुवधं जैहुस्तत्यजुः । पशुवधपरिहारेण ऋतूंश्चक्रुरित्यर्थः । किंभूताः सन्तः । प्रोयतेस्यामिति प्रवाणी तन्तुवायशलाका । सा निर्गतास्मादिति निष्प्रवाणि । तत्रादचिरोद्धृतमित्यर्थः । "क्लीवे" [२. ४. ९७ ] इति इस्वः । यद्वा । ऊयतेस्यां वानिदें(द)शाः। प्रसृता वाँनिः प्राणिः। सा निर्गता तन्तुभ्योस्येति नि १५ भोरुस्तुभ्रून. सी भोरुसुनन'. २ बी कैकय्या'. १ बी सी हाई. २ ए ना क. ३ बी व भानुः स्तु. ४ एना की. ५ ए स्तम्बा । म. ६ ए वाहु नापा. ७ एषां ख. ८ ए ना स्त. ९ बी वंश। नि. १० सी दिना पं. ११ ए जहुस्त. १२ ए सी शुप. १३ ए ऋतुं. १४ बी यसला. १५ सी वाणं । तत्र्याद. १६ ए निर्देशाः. सी निशाः. १० सी बानि प्र. १८ ए बाणि । सा. १९ एति निःप्रा.

Loading...

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674