________________
व्याश्रयमहाकाव्ये
[कुमारपास]
सुप्रेयसी । हस्यत्र "ईयसोः" [ १७७ ] इति न कच् ॥ ससुतः । अत्र "संहात्" [ १७४ ] इत्यादिना न कच् ॥ सुम्रातृ । इत्यत्र "भ्रातुः स्तुतौ" [१७९] इति न कच् ॥
क्षतनाडिकृत्ततन्त्री। इत्यत्र "नाडी." [ १८०] इत्यादिना न कच् ॥ स्वाङ्ग इति किम् । सुनाडीकं स्तम्बम् । अनेकतन्त्रीकां विपञ्चीम् ॥ अन्ये स्वाहुः । न पारिभाषिकं स्वाङ्गमिह गृह्यते किं तु स्वमात्मीयमङ्गं स्वाङ्गम् । मारमा चेहान्यपदार्थस्तस्याङ्गमवयवस्तस्मिन्निति । तेषां मते । अखण्डनीडिं स्तम्बम् । एकतन्त्री विपञ्चीम् । इन्द्रवंशा ॥ निष्प्रवाणिवसनाः करभोरुसुभ्वनस्तमनसः ऋतुपूच्चैः । दाक्षिभार्गवमुखा अतिकैकेय्यात्मजे पशुवधं जहुरसिन्॥२९॥
२९. केकयस्य राज्ञोपत्यं स्त्री कैकेयी तस्या आत्मजो भरतः । अमार्याघोषादिमहाधर्मेण तमप्यतिक्रान्तेस्मिन्भैमी सति दाक्षिभार्गवमुखा मुनयः ऋतुषूच्चैः पशुवधं जैहुस्तत्यजुः । पशुवधपरिहारेण ऋतूंश्चक्रुरित्यर्थः । किंभूताः सन्तः । प्रोयतेस्यामिति प्रवाणी तन्तुवायशलाका । सा निर्गतास्मादिति निष्प्रवाणि । तत्रादचिरोद्धृतमित्यर्थः । "क्लीवे" [२. ४. ९७ ] इति इस्वः । यद्वा । ऊयतेस्यां वानिदें(द)शाः। प्रसृता वाँनिः प्राणिः। सा निर्गता तन्तुभ्योस्येति नि
१५ भोरुस्तुभ्रून. सी भोरुसुनन'. २ बी कैकय्या'.
१ बी सी हाई. २ ए ना क. ३ बी व भानुः स्तु. ४ एना की. ५ ए स्तम्बा । म. ६ ए वाहु नापा. ७ एषां ख. ८ ए ना स्त. ९ बी
वंश। नि. १० सी दिना पं. ११ ए जहुस्त. १२ ए सी शुप. १३ ए ऋतुं. १४ बी यसला. १५ सी वाणं । तत्र्याद. १६ ए निर्देशाः. सी निशाः. १० सी बानि प्र. १८ ए बाणि । सा. १९ एति निःप्रा.