________________
[है० ७.३.१७६.]
विंशः सर्गः ।
५८१
भना प्रेयसी प्रियतमा यस्य स सुप्रेयसी । प्रामेपि लोको न जन्तुवधं चकारेत्यर्थः । तथा देवतापि । आस्तां जनैः । चण्डिकादिदेव्यपि नाप न लेभे । का ( क ) म् । क्षताश्छिन्ना नाड्योङ्गनसा येषां
1
क्षतनाडयस्तथा कृत्ता छिन्ना तत्रीर्धमनियेषां ते तथा गला येषां ते कृत्ततीगलाश्च येजाः । देवतानां पुरो ये हिंसिताश्छागा इत्यर्थः । तद्रूपो यो बलिस्तम् । किंभूतेस्मिन् । शोभनो भ्राता कुमारपालो यस्य स सुभ्राता महिपाल देवस्तस्य पुत्रोजयदेवस्तेन सहिते ।। वसन्ततिलका |
व्याधोपि तत्रालमनेकतत्रीकामेकेतत्रीं ध्वनयन्विपञ्चीम् ।
स्तम्बं सुनाडीकमखण्डनाडिं
श्रित्वा मृगान्कर्षति न स्म हन्तुम् ॥ २८ ॥
२८. तत्र भैमौ सति व्याधोपि मृगान्हन्तुं न कर्षति स्म लक्ष्यं नानयति स्म । कीदृक्सन् । अनेकतन्त्रीकामनेकवल्लकीगुणामेकतन्त्र च विपञ्चीं वीणामलेमत्यर्थं ध्वनयन्मृगचित्तहरणाय वादयन् । किं कृत्वा । स्तम्बं गुल्मं श्रित्वा । मृगाणां स्वमदर्शयितुं स्तम्बेनान्तर्हितो भूत्वेत्यर्थः । किंभूतम् । शोभना अखण्डाश्च नाड्यैः नसा यस्य तं सुनाडीकमखण्डनाडिं च ॥
बहुविष्णुमित्र । इत्यत्र “न नाम्न्नि” [ १७६ ] इति न कच् ॥
१ ए "कलश्री. २ एकलत्रीव. ३ ए म्बं ना'.
१ सी था कृत्ता. २ बी 'नः चिण्डि '. ३ ए ते नक्ष.
'श्रीधर्मनये'.
६ बी 'ते तस्मि
५ बी श्रीधम' सी • बी तिमालक्षं ना.°
९
१० वी उत्य'.
व
•
४ बी कृत्तछि..
७ सी 'स्ते । न
११ सी न्य: सा.,