________________
[ है...३.१८१. विंशः सर्गः।
૧૮૨ प्रवाणि सदशमित्येके । तद्वसनं येषां ते निष्प्रवाणिवसनाः । यागाचार्यत्वाद्यागक्रियाकाले माङ्गलिक्याय परिहितसदेशनूतनवत्रा इ. त्यर्थः । तथा करभोरूभिः सुभ्रूमिश्च स्त्रीविशेषैरनस्तमक्षिप्तमजितं मनो येषां ते । जितेन्द्रियाश्चेत्यर्थः ॥ स्वागता ॥
मैत्रेयिकाप्त्युग्रधियोपि दाविका__कूलैर्यवैर्दाविकपूर्वदाविकाः। ते दासत्राहुतिमत्र चक्रिरे
प्रालेयभश्रायस तद्वचोवशात् ॥ ३० ॥ ३०. अत्र जगति दाविकपूर्वदाविका देविकायां नद्यां भवा पू. देविकानाम्नि प्राच्यग्रामे भवाश्च ते दाक्षिभार्गवमुखा मुनयो दाघसत्री दीर्घसत्रे चिरकालीनयागे भवा याहुतिरोहवनं तां चक्रिरे । कैः कृत्वा । दाविकाकूलैदेविकाया नद्याः कूले भवैर्यवैः । न तु पशुभिरित्यर्थः । कस्मात् । प्रलयाद्धिमाद्रेरागतं प्रालेयं हिमं विनयादिप्रधानत्वेनातिशीतलत्वात्तद्वद्भाति प्रालेयभं तथा श्रेयसो दयाप्रधानधर्मस्येदं श्रायसं च धर्मसंबद्धं यद्वचो भैमिवचनं तस्य यो वश आयत्तता तस्मात् । किंभूताः । मित्रयुराद्यपुरुषो गोत्रस्य प्रवर्तयिता तस्य कर्म मैत्रेयिका मित्रयुप्रवर्तितो यागे छागादिवधस्तस्या आप्तिः का
१सी श्रेयका. २५ ते दीर्घ'. ३ बी भखाय.
१५ ते निःप्रवा'. २ बी दस. ३ ए सी भोरुमिः. ४सी मिः शुश्रषिश्च. ५ सी विकापू. ६ए देका. ७सी देवेका. ८ए विना: ९ सी च त दा. १. ए सी यो दी. ११ एसत्रि चि. १२ ए बी 'रवं. १३ ए °सं १, १४ सी प्रवृत्तितो.