________________
५८४ व्याश्रयमहाकाव्ये
[कुमारपालः] र्यत्वेन लाभस्तयोप्रा हिंस्रा धीर्येषां तेपि । आनायायातच्छागवैधःर्माणोपीत्यर्थः ॥ इन्द्रवंशा॥
सशशिपस्तम्भभुजोतिनैया
यिकोतिसौवागमिको मृगव्यात् । ररक्ष सत्त्वानि धनानि वैही
नराणि वैहीनरिवन्महौजाः ॥ ३१ ॥ ३१. स भैमिमंगव्यादाखेटात्सत्त्वान्यारण्यान्पशूनरक्ष । यतः।की. दृक् । सर्वधर्मप्रधानदयाधर्मस्याख्यातृत्वेन परस्परवाक्यविरोधादिदो. परहितत्वेन च सर्वागमेषु शोभन आगमः स्वागमः श्रीद्वादशाङ्गं तं स.. दाईतमुनिपर्युपास्त्या तिशयेन वेत्त्यधीते वातिसौवागमिकः । एतेन सम्यग्ज्ञानमुक्तम् । तथातिनैयायिकोत्यन्तं न्यायेन प्राणिवधरक्षादिना धर्म नयेन चरन् । एतेन सम्यक्रियापरत्वोक्तिः । तथा शिंशपाया वृक्षभे. दस्य विकारः शाशंपो यः स्तम्भस्तद्वदतिसारौ जौ यस्य सः। तथा महदोजः स्वमित्रवन्धुमित्रसैन्यादिजनितं बलं यस्य सः । एतेन सर्वशतिसंपन्न इत्युक्तम् । यथों वैहीनरिर्वहीनरस्यापत्यं विज्ञो न्यायी शक्तश्च सन्वैहीनराणि वहीनरस्य स्वपितुः सत्कानि धनानि रक्षति ॥ उपेन्द्रवजा।
13
१ए शांसप. २ ए वैरीन'. ३ ए हौजः । स.
१बी सी यात'. २ बी तयागच्छा . ३ ए वधः कर्मणो'. ४ बी क. मणो'. ५ सी खेलास. ६ ए °वानार. ७ ए स्यातृ. ८ सी त्वे च. ९ सी दशङ्गं. १० सीस्त्यावे. ११ सी धीयते. १२ बी धर्म न. सी धर्म न. . १३ ए ये च'. १४ सी 'शपायस्त'. १५ ए पो यस्त'. १६ सी भुजो य. १७ बी सी स्व. १८ ए °न्याजनितब'. १९ सी 'या विहीं'. २० बीशे श्यायी. २१ बी "णि वाही. २२ बी सी सक्कानि.