________________
[ है. ५.४.३.] विंशः सर्गः।
५८५ सौवश्विदौवारिकमत्रिदौवा
रपालि सौवस्तिकमुख्यलोकः । मांसान्यतिस्फैयकृतोत्र नैय
ग्रोधं कषायं नु न भोक्तुमैच्छत् ॥ ३२ ॥ ३२. स्पष्टम् । किं तु । शोभनोश्वोस्य स्वश्वस्तस्यापत्यं सौवैश्विः । दौवारिको द्वारे नियुक्तः । दौवारपालिभरपालस्यापत्यम् । अतिस्फैयकृतो दयादिगुणैः स्फा(स्क्य)कृतस्यरपत्यमतिक्रान्तः सन् । अत्र भैमौ सति ॥ निष्पवाणि । इत्यत्र "निष्प्रवाणिः" [१८१] इति कजभावो निपात्यः ।। सुधू । करभोरू । अत्र "सुभ्वादिभ्यः" [ १८२ ] इति न कच् ॥
सप्तविंशः पादः ॥ निति । दाक्षि ॥ णिति । भार्गव । इत्यत्र "वृद्धिः" [१] इत्यादिना वृद्धिः ॥
कैकेयी । मैत्रेयिका । प्रालेय । इत्यत्र "केकय." [२] इत्यादिना वृद्धियादेश् शब्दरूपस्येयादेशः ॥
दाविक । दाविकाकूलैः । पूर्वदाविकाः । शांशप । दार्घसंत्रं । प्रायस । इत्यत्र “देविका०" [३] इत्यादिना वृद्धिप्रसङ्ग आकारः ॥
१सी मांसम्यतिस्पैय'. २ सी °ति स्पैय'. ३ सी यग्रोधक. ४ ए 'ग्रोघे क. ५ ए भोक्तमै. ६ सीत् । सेप्टः । किं.
१ बी स्पष्टः। किं. २ बी °स्य सव'. ३ ए वश्विं दौ. ४ सी ति सै. न्यकृ. ५ सी णैः कृ. ए णैः स्याकृ. ६ ए °स्यवर्षे. सी स्यपरत्य'. ७ बी समिति'. ८बी भैमो स. ९सी सुभ्रः । किर'. १० ए भोरु । म. ११ सी द्धिः । किंके. १२ एश्च रू. १३ ए वि दा. सी वि. कादादिकाकलैः. १४ बी 'विकक. १५ बीत्र । प्राय.
७४
13