________________
૧૮૬
व्याश्रयमहाकाव्ये
[ कुमारपाठः ]
निति । वैद्दीनरि ॥ णिति । बैहीनराणि । अत्र "बहीनरस्यैत्" [ ४ ]
1
इत्यैत् ॥
नैयायिकः । सौवागमिकः ॥ निति । सौवश्वि । इत्यत्र "स्व:" [ ५ ] इत्यादिनदौतावागमौ ॥
1
1
दौवारिक । सौवस्तिक । स्फेयकृतः । अत्र “द्वारादेः " [६] इत्यौदैतावागमौ ॥ श्वादेरिति” [ ७.४.१०. ] इति प्रतिषेधाद्वारादिपूर्वाणामपि स्यात् । दौवारपाल ॥
नैयग्रोधम् । भन्न “न्यग्रोधैस्य०" [ ७ ] इत्यादिनैदागमः ॥ उपजातिः ॥
नैयङ्कव्यासीन्याङ्कवत्वक्पटानां
त्वग्दुःप्रा (ग्दुष्प्रापास्मिन्घोषयत्याश्वमारिम् ।
स्वाङ्गिव्याङ्गिश्वाभस्त्रिभिर्व्यावभाषी
निष्ठैः श्वाकर्णेप्युच्चकैः पल्लिदेशे ॥ ३३ ॥
E
३३. न्याङ्कवी न्यङ्कुमृगभेदसत्का त्वक् चर्म पी येषां न्याङ्केवत्वक्पटानां मुनीनां शबराणां वी नैयङ्कवी त्वक् दुष्प्रापासीत् । मृगाणां मारणाभावात् । क सति । अस्मिन्भैमौ । किंभूते । व्यावभाषीनिष्ठैर्विनिमयेनान्योन्यं भाषणे तत्परैः सद्भिः स्वाङ्गिव्याङ्गिश्वाभस्त्रिभिः खङ्गव्यङ्गवभस्त्राणामपत्यैः प्रयोज्यकर्तृभिरुच्चैरुदात्तस्वरेणा
1
१५
१ए 'बीन हैः श्वा'.
१ सी 'ति । विवै'. २ ए बी रिकः । सौ . ३ ए बी स्तिकः । स्फै॰. ४ सी कृत । अ ५ एधस्यादि. ६ बी 'वीनाडु'. ७ सी मंग ८ एटो षां. ९ ए ङ्कत्व'. १० एणां नै. ११ बी वा नय.. १२ ए १३ सी 'भूतैर्व्याव'. १४ ए 'भाषानिष्ठैविनि'. बी भाषानिहैसि १५ बी 'हिस्वाम'. १६ ए सी मिः श्वङ्ग
'स्मिन्भौमौ.
नये .