________________
[ है ० ७.४.१२. ]
विंशः सर्गः ।
श्वमारिं घोषयति । क । वाक वाकर्णेः श्वकर्णापत्यस्य पल्लीपतेः
सत्के पल्लिदेशेपि ॥
नैयङ्कवी न्याङ्कव । इत्यत्र " न्यङ्कोर्वा" [ ८ ] इति वा ऐदागमः ॥
व्यावभाषी । स्वाङ्गि । व्याङ्गि । इत्यत्र "न स्वाङ्गादेः” [ ९ ] इत्यै
I
दौतौ न ॥
श्वाभस्त्रिभिः । अत्र “श्वादेरिति ” [१०] इति नौत् ॥
श्वाकर्णे । अत्र “इञः” [ ११ ] इत्यौ ॥ वैश्वदेवी छन्दः ॥ न श्वापदं श्वापदिकोपि शौवापदामिषेच्छुः पलमाददेस्मिन् । न प्रोष्ठपादोप्यभवन्नृशंसो धर्मात्तदात्युत्तरभद्रपादः ॥ ३४ ॥
१२
I
१४
३४. अस्मिन्नृपे सति शुन इव पदमेस्य श्वापद्मारण्यंकः पशुर्मृगचित्रकादिस्तेन चरति श्वापदिकोपि व्याधोपि श्वापदं श्वापदस्य मृगस्य विकारं पलं मांसं नाददे श्वापदवघेन नाग्रहीत् । कीदृकूँ । शौवापदामिषेच्छुः श्वापदसत्कमांसमिच्छन् । एतेन राज्ञोतिप्रचण्डाज्ञतोक्ता । तथा तदा भैमे राज्यकाले प्रोष्ठपादोपि प्रोष्ठपदाभिश्चन्द्रयुक्ताभिर्युक्ते काले जातोपि नरो नृशंसो हिंस्रकर्मा नाभूत् । प्रोष्ठपदासु हि जातोतिनित्रिंशः स्यात् । यदुक्तम् !
१७
१८
१ बी न प्रौष्ठ .
१८७
२ बी शंशोध.
१ सी कर्णेः श्ववर्णे व लस्वङ्गा'. ५ बी इत्येद". 'वी छन्दः . ८ सी न्दः । ११ ए शुमृग'. १२ सी १४ ए शोपि प्र. १५ बी प्रौष्ठ १८ सी ले नृ .
•
२ ए र्णेश्वक ३ ए पते सत्केः प° ४ ए बी ६ बी नौनु । स्वाक° सी नौनु । श्वा'. 1 ७ वी नाश्वा ं. ९मश्वाश्वा". १० सी ण्यकप'. दिकापि श्वा". १३ सी क् । राजका. १६ ए सी 'पदो.
पादाशीवामि . १७ बी पि