SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ [ है ० ७.४.१२. ] विंशः सर्गः । श्वमारिं घोषयति । क । वाक वाकर्णेः श्वकर्णापत्यस्य पल्लीपतेः सत्के पल्लिदेशेपि ॥ नैयङ्कवी न्याङ्कव । इत्यत्र " न्यङ्कोर्वा" [ ८ ] इति वा ऐदागमः ॥ व्यावभाषी । स्वाङ्गि । व्याङ्गि । इत्यत्र "न स्वाङ्गादेः” [ ९ ] इत्यै I दौतौ न ॥ श्वाभस्त्रिभिः । अत्र “श्वादेरिति ” [१०] इति नौत् ॥ श्वाकर्णे । अत्र “इञः” [ ११ ] इत्यौ ॥ वैश्वदेवी छन्दः ॥ न श्वापदं श्वापदिकोपि शौवापदामिषेच्छुः पलमाददेस्मिन् । न प्रोष्ठपादोप्यभवन्नृशंसो धर्मात्तदात्युत्तरभद्रपादः ॥ ३४ ॥ १२ I १४ ३४. अस्मिन्नृपे सति शुन इव पदमेस्य श्वापद्मारण्यंकः पशुर्मृगचित्रकादिस्तेन चरति श्वापदिकोपि व्याधोपि श्वापदं श्वापदस्य मृगस्य विकारं पलं मांसं नाददे श्वापदवघेन नाग्रहीत् । कीदृकूँ । शौवापदामिषेच्छुः श्वापदसत्कमांसमिच्छन् । एतेन राज्ञोतिप्रचण्डाज्ञतोक्ता । तथा तदा भैमे राज्यकाले प्रोष्ठपादोपि प्रोष्ठपदाभिश्चन्द्रयुक्ताभिर्युक्ते काले जातोपि नरो नृशंसो हिंस्रकर्मा नाभूत् । प्रोष्ठपदासु हि जातोतिनित्रिंशः स्यात् । यदुक्तम् ! १७ १८ १ बी न प्रौष्ठ . १८७ २ बी शंशोध. १ सी कर्णेः श्ववर्णे व लस्वङ्गा'. ५ बी इत्येद". 'वी छन्दः . ८ सी न्दः । ११ ए शुमृग'. १२ सी १४ ए शोपि प्र. १५ बी प्रौष्ठ १८ सी ले नृ . • २ ए र्णेश्वक ३ ए पते सत्केः प° ४ ए बी ६ बी नौनु । स्वाक° सी नौनु । श्वा'. 1 ७ वी नाश्वा ं. ९मश्वाश्वा". १० सी ण्यकप'. दिकापि श्वा". १३ सी क् । राजका. १६ ए सी 'पदो. पादाशीवामि . १७ बी पि
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy