________________
५८८ व्याश्रयमहाकाव्ये
[कुमारपालः] परदारमद्यसेवी दारुणकर्मा निशाचरस्तीक्ष्णः ।
विषमः प्रसह्य हर्ता प्राक्प्रोष्ठपदे भवति जातः । प्राक्प्रोष्ठपदा पूर्वभद्रपदा यत्र स प्राक्प्रोष्ठपदः कालस्तत्रे । यतः । कीदृक् । धर्मादत्युत्तरंभद्रपाद उत्तरभद्रपदासु जातमति कान्तः । उ. त्तरभद्रपदासु हि जातोतिधार्मिकः स्यात् । उक्तं च । वक्ता सुखी प्रजावान्धार्मिको द्वितीयास्वित्यादि । द्वितीयासूत्तरभद्रपदासु । श्रीकुमारपालोत्पादितयाहिंसादिविषयया धर्मवासनया तस्मादप्यतिधार्मिक इत्यर्थः॥
मापदम् शौवापद । इत्यत्र "पदस्यानिति वा" [१२] इति वा-औत् ॥ मनितीति किम् । श्वापदिकः ॥
प्रोष्ठपादः । उत्तरभद्रपादः । अत्र "प्रोष्ठ." [१३] इत्यादिनोत्तरपदस्य वृदिः ॥ उपजातिः॥
तं पूर्वनैदाघरविप्रतापमनुव्रजन्सोपि न जन्तुहिंसाम् । चक्रे सुपाञ्चालकसर्वपाञ्चालकार्धपाञ्चालकलोक उच्चैः ३५
३५. सोपि हिंसकत्वेन सर्वत्र प्रसिद्धोपि सुपाञ्चालकसर्वपाञ्चालेकार्धपाञ्चालकलोकः सुपञ्चालेषु सर्वेषु पञ्चालेष्वर्धेषु पञ्चालेषु च भवो यो लोकः स जन्तुहिंसामुच्चैनै चके । यतः। पूर्वनैदाघो निदाघस्य पूर्वस्मिन्भागे भवो यो रविस्तद्वत्प्रतापो यस्य तं तथों तं भैमिमनुव्रजन्सेवकत्वात्तदाज्ञाप्रतिपालनेनानुगच्छन् । १ ए°लका. २ सी कलो'.
१बी मामिनि'. २ पत्र । यः की. ३ ए प्रभाद्रपद. ४ ए र. माद्र ५सी मुहि. ६ ए 'रभाद्र. ७सी खी च प्र. ८ए या. वस'. ९बी वाद. १० सी दः । म. ११ सी सत्वे. १२५ 'कलों'. १३ सी 'लक'. १४ ए बी सुपाजा. १५ सी या मैं'.