________________
( है. ७.४.१६.] विंशः सर्गः।
५८९ पूर्वनैदाघ । इत्यत्र "अंशाहतोः" [१४] इत्युत्तरपदवृद्धिः । सुपाञ्चालक । सर्वपाञ्चालक । अर्धपाचालके । इत्यत्र "सुसर्व०" [१५] इत्यादिनोत्तरपदवृद्धिः ॥
पदातिभिः सोपरकार्णमृत्तिकपूर्वपाश्चालकपौर्वमेद्रैः । हालामथो दारितभाण्ड आस्यविवार्षिकी वाधिवार्षिकी च
॥३६॥ ३६. स्पष्टम् । किं तु । अपरकार्णमृत्तिकपूर्वपाञ्चालकपौर्वमट्टैरपरकृष्णमृत्तिकानाम्नि प्राग्ग्रामे पूर्वेषु पञ्चालेषु पूर्वेषु मद्रेषु च भवैः । द्विवार्षिकी द्वे वर्षे भूतामधिकवार्षिकी चाधिकानि द्वाभ्यां वर्षाभ्यां सकाशादतिरिक्तानि वर्षाणि भूतां च ।।.
सीदतामदित धान्यमसौ त्रै
वा(वार्षिकं यदिह तेन कदापि । न द्विकौडविक आब्यगृहं को
प्यभ्यगादधिककौडविको वा ॥ ३७॥ ३७. असौ भैमिर्यद्यस्माद्धेतोः सीदतां मांसादिविक्रयनिषेधेनावर्तमानानां सौनिककल्लालादीनां त्रैवा(व)र्षिकमतिबहुत्वेन त्रीणि वाणि भावि धान्यमदित ददौ । तेन कारणेनेह जगति कोप्याढ्यगृहं कदापि नाभ्यगात् । कीटक्सन् । द्वौ कुडवौ सेतिके प्रयोजनमस्य
१ बी कपूर्व'. २ सी मरैरपकृष्ण'. ३ बी द्विर्षि'. ४ बी कवर्षि. ५ बी °र्षिकी य. ६ ए ब्यकींगृ. ७ सी भ्यद'.
१ए लकः । . २ एक पौर्वमट्टैरपरकृ. ३ ए प्राग्मागे पूर्वेषु पाञ्चा. ४ बी कल्लोला. सी कल्पपाला. ५ बी तिबाहु. ६ सी हं तदाप्य ना. ७बी दाप्यना'.