________________
व्याश्रयमहाकाव्ये
[कुमारपालः]
द्विकौडविको धान्यसेतिकाद्वयार्थी । एवमधिककौडविकः ॥ स्वागता ॥
नृपः स्वपत्पाञ्चकलायिकाह
वृर्तिद्विसांवत्सरिकाङ्गरक्षे। द्वैशाणशौणानिशितासिपार्थो
शृणोनिशीथे स्वरमन्यौतम् ॥ ३८॥ ३८. अन्यदा नृपो निशीथ आत सदुःखं स्वरमशृणोत् । की. हेक् । द्वाभ्यां शाणाभ्यां मानभेदाभ्यां क्रीता द्वैशाणी । श्रेष्ठत्वेन महापेत्यर्थः । या शाणा तेजनोपलस्तस्यां निशितस्तीक्ष्णीकृतो योसिः स पार्श्वे यस्य सः । किंभूते निशीथे । पञ्च कलाया मानमस्य "मानम्" [ ६ ४. १६९] इतीकणि पाञ्चकलायिकम् । तद्धितान्तमिदम् । स्वर्णादिपरिमाणविशेषस्य नाम । पाञ्चकलायिकमहर्वृत्तिर्दिनजीविका येषां ते पाञ्चकलायिकाहर्वृत्तयः । शूरत्वाचुकतादिगुणैर्महावृत्तय इत्यर्थः । द्विसांवत्सरिकाश्च द्वौ संवत्सरौ भूताः । चिरकालीना इत्यर्थः । येङ्गरक्षा निशीथस्य निद्राभरहेतुत्वात्खपन्तस्ते यत्र तस्मिन् ॥ उपजातिः ॥
नृपोथ दध्याविति कापि शोका
पूरान्मुमूर्षन्त्यभिरोदितीह। १ बी सी 'चिदिसां. २ ए क्षे । द्वेशा'. ३ सी शाणनि'. ४ ए 'दात । अ. ५ बी रोदती.
१सी दुःखस्व. २ बी मसूणों'. ३ बी दृक्सन् । दा. ४ सी यः । अथ वा शा. ५ बी कण पा. ६ बी हवृत्तिर्दिन्जी'. ७ बी यः । सूरत्वानुकता'. ८ सी त्वानुद्धतादिभिर्गुणोम'. ९ए दिर्गुणै.