________________
[ है. ७.४.१६.] विंशः सर्गः।
५९१ विदीर्यते द्वैकुलिजिंक्युखा ह्या
र्धकौडविक्यभ्यधिकानपूरात् ॥ ३९ ॥ ३९. पूर्वाधं स्पष्टम् । युक्तं चैतत् । यदसौ शोकापूरादभिरोदिति । हि यस्मादार्धकौडविकी कुडवस्यार्धन क्रीतोखा स्थाली द्वैकुलिजिकी द्वे कुलिजे धान्यमानभेदौ पचैन्ती संभवेन्त्यवहरन्ती वा सत्यभ्यधिकानपूराद्विदीर्यते ॥
राजार्धकंसिकमथो परिधाय वस्त्र
मात्तार्धकौडविकगुण्ठननीलवासाः। प्रावाहणेयपदिकान्खपतः प्रवाह
णेयेतरानपि विहाय ततश्चचाल ॥४०॥ ४०. अथो राजा ततः स्थानाञ्चचाल । किं कृत्वा । कंसो व्रीह्यादिमानम् । अर्ध कंसस्यार्धकसः प्रयोजनमस्याकसिकम् । अल्प. मूल्यमित्यर्थः । वस्त्रं परिधार्य तथा स्वपतः प्रावाहणेयपदिकान्प्रवाहैणः शस्त्राजीवी विप्रस्तस्यापत्यानि शुभ्रादित्वादेयणि [ ६. १. ७३. ] प्रावाहणेया ये पदिकाः पत्तयस्तान्प्रवाहणेयेतरीनपि विहाय । कीदृ. क्सन् । केनौप्यनुपलक्षणार्थमात्तं गृहीतमार्धकौडविकं कुडवार्धेन क्रीतं गुण्ठनं सकलशरीराच्छादकं नीलं वासो वखं येन सः॥ १एयत द्वैकलि. बी र्यत द्वेकु. २ सी जित्सुखा. ३ सी कोड'. १ए यसौ. २ ए 'भि । हि. ३ सी विक्य कु. ४ सी 'चती सं. ५ ए वन्तीत्यवह'. ६ ए कंसः प्र. ७ सी कंसप्र. ८ सी यतः प्रा. ९बीतः प्रावा. १० ए °हणा श. ११ बी भ्रादत्वा'. १२ बी °णि प्रवा'. १३ सी °णेयप. १४ सी त्तयो यस्मात्प्रवा. १५ बी 'रामपि. १६ ए हायः । की. १७ बी 'नाप्युप. १८ बी दनं नी'.