________________
५९२
व्याश्रयमहाकाव्ये [कुमारपालः] पूर्वपाञ्चालक । इत्यत्र "भमनस्य दिशः" [१६] इत्युत्तरपदवृद्धिः ॥ अमवस्येति किम् । पौर्वमद्रैः ॥
अपरकार्णमृत्तिक । इत्यत्र "प्राग्ग्रामाणाम्" [१७] इत्युत्तरपदवृद्धिः ॥ द्विवार्षिकीम् । अधिकवार्षिकीम् । अत्र “संख्या." [१८] इत्यादिनो. तरपदवृद्धिः ॥ अभाविनीति किम् । त्रैवा(व)षिकं धान्यम् ॥
मान । द्विकौडविकः । अधिक कौडविकः ॥ संवत्सर । द्विसांवत्सरिक । इत्यत्र "मान०" [१९] इत्यादिनोत्तरपदवृद्धिः ॥ अशाणकुलिजस्येति किम् । द्वैशाण । द्वैकुलिजिकी ॥ अनाम्नीति किम् । पाञ्चकलायिक ॥
अर्धकौडविक । आर्धकोडविकी । इत्यत्र "अर्धात्" [२०] इत्यादिनोत्तरपदवृद्धिः । वा त्वादेः । परिमाणात्पूर्वस्य त्वर्धशब्दस्य वा स्यात् ॥ अनत इति किम् । आर्धकसिकम् ॥
प्रवाहणेयं । प्रावाहणेय । इत्यत्र "प्राद्" [२१] इत्यादिनोत्तरपदवृद्धिरादेः पूर्वस्य तु प्रस्य वा ॥ वसन्ततिलका ॥
समलक्षि स यान्प्रवाहणेयकतोप्यप्रावाहणेयकः । तादृग्वेषः प्रवाहणेयिभिरेकप्रावाहणेयिवत् ॥४१॥ ४१. स राजा प्रवाहणेयकतोपि प्रवाहणेयानां प्रवाहणस्यापत्यानां समूहादपि यान्सन् । बहूनां रक्षापालानां मध्यानिर्गच्छन्नपीत्यर्थः ।
१ सी णेयेय'. २ बी °यकातोप्यप्रवा'. ३ बी यकं प्रावाहणेयानां स. मूहः. ४ ए त् । रा.
१बी मद्रेः । अं. २ सी पिका । अत्र. ३ एम् । देशा. ४ सी मानादको . ५ ए °ण । टेकु. ६ बी कुलजि . ७ए कार्ड'. ८ बी 'णेस. ९सीय प्रवाहणेत्य. १० सी हतो'. ११ सी रक्षपा.