________________
[ है. ७.४.२३.]
विंशः सर्गः।
५९३
प्रवाहणेयिभिः प्रवाहणेयस्यापत्यैर्युवमी रक्षापालैः समलक्षि । क इव । एकप्रवाहणेयिवत् ! कोप्येकोयं प्रवाहणेयस्यापत्यं युवा यातीति ज्ञातो न तु राजेत्यर्थः । यतो नास्ति प्रावाहणेयकं प्रावाहणेयानां समूहः सहचरं यस्य सः । एकाकीत्यर्थः । तथा तादृग्वेषः परिहिताल्पमूक्यनीलवनत्वेन प्रावाहणेयिवेषसहशवेषः ॥
प्रवाहणेयिमिः । प्रावाहणेयि । प्रवाहणेयकर्तः । प्रावाहणेयंकः । अत्र "एयस्य" [ २२ ] इत्युत्तरपदवृद्धिः । आदेस्तु प्रस्य वा ॥ वैतालीयं छन्दः ॥
आचापलेनैष जयनचापलं
क्षितेरनैश्वर्यमनैपुणं विना । पथा शौचेन ययौ स तस्स य
आकौशल पथ्यपथ्ये(थे) ह्यकौशलम् ॥ ४२ ॥ ४२. स एष राजानशौचेनाशुचित्वरहितेन पथा कृत्वा ययौ । कीहक्सन् । आचापलेन स्थिरचित्ततया क्षितेः पृथ्व्या अचापलं स्थिरतां जयन् । निर्भय इत्यर्थः । तथानैश्वर्यमनैपुणं विनासामर्थेनादक्षतया च रहितः । शक्तो दक्षश्चेत्यर्थः । युक्तं यदसौ शुचिना पथा ययौ। यद्यस्मात्तस्य भैमेः 'पंथि मार्गविषय आकौशलमनिपु
१ ए नशोचे'. २ ए यौ न त'. सी यो च त'. ३ सी लं पाध्ये. १६ त्यैयुव. २५ °स्य । ए'. ३ सी था सद. ४ बी ‘णेयवे'. ५ एषः । प्रावा'. ६ बी 'भिः प्रवा'. ७ ए यि प्रावा. ८ वी तः प्रवा'. ९सी यकन्तः । . १० बी न्दः । अचापलेन्नैष. ११ ए ना. सुचि. १२ ए पथ्या कृ. १३ बी 'न् । अचा. १४ बी तनाया. १५ बी 'येन द. १६ ए शक्ती द. १०ए परिमा'. १८ बी 'पये अको. १९एमाकोश'.