________________
५९४
व्याश्रयमहाकाव्ये
[ कुमारपालः ]
णत्वं नास्ति । मार्गे ह्यसौ कुशल एवेत्यर्थः । तथा हि यस्मात्तस्यापथेमार्गेकौशलम् । अथ च पथि सदाचारेपथेनाचार इत्यर्थः । शब्दच्छलेनायमर्थान्तरन्यासः । इन्द्रवंशावंशस्थयोरुपजातिः ||
आनैश्वर्यानैपुणाशौचरुग्णो यल्लोकस्तत्किं मयेत्यन्यदुःखैः । दुःखीत्याटीद्यन्नृपस्तेन नाक्षैत्रज्ञे प्यां क्षैत्रय (ज्ञः) मेषोन्वमंस्त ४३
४३. यद्यस्माल्लोक आनैश्वर्य दारिद्र्यमसामर्थ्यं वा । आनैपुणमैज्ञा (ज्ञता । आशौचं रोगादिनाशुचित्वम् । द्वन्द्वे ते रुग्णः पीडितो वर्तते । कस्या अपि स्त्रिया एवं शोकेन रोदनात् । तत्तस्माद्धेतोर्मया किम् । आनैश्वर्यादिदुःखादरक्षकत्वेन व्यर्थनृपशब्दार्थत्वान्मया नृपेण न किमपीत्यर्थः । इत्येवंप्रकारेणान्येदुः खैरानैश्वर्यादिविषयैर्लोकस्य कष्ठैदुःखी नृपो भैमिर्यद्यस्मादाटीद भ्राम्यत्तेन हेतुनैष नृपोक्षेत्रज्ञेपि क्षेत्रज्ञ आत्मा न तथाक्षेत्रज्ञः परस्तस्य भावेपि लोकस्य परत्वेप्याक्षे (क्षे )ज्ञ स्वस्माल्लोकस्य परत्वं नान्वमंस्त । प्रजादुःखदुःखितत्वादात्मनो भिन्नां प्रजां नाज्ञासीदित्यर्थः ॥
२
१ ए सी 'प्याक्षेत्र'.
अक्षेत्रक्ष्ये (ज्ञे?) क्षेत्रज्ञम् । अनैश्वर्यम् भानै धैर्य । अकौशलम् भाकौशलम् । अचापलम् आचापलेन । अनैपुणम् आनैपुणं । अर्नशौचेन अ (आ)
५
१ सी कुल. न्मदुखै ९ सी आत्म न. १२ ए आक्षेत्र. छान् । अँ. शोचे.
-
२ ए°तिः । अनै
३ ए सी मन्यता.
४ ए रक".
६ सी सनृपो. ७ ए सी 'पोक्षेत्र'. ८ ए बी श्येपि.
१३ ए म् । आ.
१६ बी सी 'म् अनै'.
१० एत्रज्ञां स्व. बी 'त्रश्यंस्तस्मा ११ सी 'झं अ.
•·
१४ सी वयं । अ° १७ सी
१५ बी प
पुणः । अ
१८ बी
°F.