________________
[ है ० ७.४.२४. ]
विंशः सर्गः ।
५९५
शौच । इत्यत्र " नमः ० " [२३] इत्यादिनोत्तरपदवृद्धिरादेस्तु नलो वा ॥
शालिनी छन्दः ॥
किं कौरुजङ्गल्युत वैश्वधेनवी
न कौरुजाङ्गल्युत वैश्वधैनवी ।
3
इयं हि सौवर्णवलज्यदो मृशंस्तरोरधेः स्त्रीं रुदतीं ददर्श सः ॥ ४४ ॥
४४. स भैमिस्तरोरधो रुदतीं स्त्रीं ददर्श । कीदृक्सन् । अद एतन्मृशंस्तस्यास्तथाविधरूपे नेपथ्यादिदर्शनात्परिभावयन् । तदेवाह । इयं स्त्री किं कौरुजङ्गली कुरुसंबद्धा जङ्गला निर्जला देशाः कुरुजङ्गलास्तेषु भँवा । उत किं वा वैश्वधेनवी विश्ववेनौ देशभेदे भवा । उताथ वेयं न कौरुजाङ्गली नापि वैश्वधे (धै ) नवी । किं त्वियं स्त्री हि स्फुटं सौवर्णवलजी सुवर्णवलेजे पुरे भवा ॥ इन्द्रवंशावंशस्थयोरुपजातिः ॥
I
93
अथेत्यवोचत्स पितेव वत्से सौवर्णवाल ज्यसि किं सदुःखा ।
सौभाग्यदर्पादपसौहृदेन
सौहार्दिनी किं विधुतासि पत्या ॥ ४५ ॥
१ एश्वन'. ५ बी 'धः स्त्री रु.
99
१ सी 'स्तथा. ५ ए डाजाङ्ग". ९ सीकिं दु:. १३ बी वंश".
२ बी 'र्णबल'. सी धः स्त्री रुदन्ती द.
३ ए दो भृशंततोर
२ बी 'मने'. ६ बी निजाला. १० ए नौ.
३ ए किं कुरु. ७ए रुजाङ्ग ११ ए 'जी सौव .
४ बी 'रोदधः.
४ बी "कुरसं". ८ ए भवो कि वा.
१२ बी "लपु.