________________
व्याश्रयमहाकान्ये
(कुमारपास
४५. अथ स राजा पितेवावोचत् । तथा हि । हे वत्से सौवर्णवालजि किं किमिति सदुःखासि किं त्वं सौहार्दिनी सुहृदः सुहृदयस्य वेदं भावः कर्म वा "तस्ये दम्" [६. ३. १६०.] इत्यणि युवाद्यणि [७. १. ६७.] वा सौहार्द पत्यो प्रेम तद्वती सत्यपि पत्या विधुतासि पराभूतासि । येतः । सौभाग्यदादपसौहृदेन त्वय्यपगतस्नेहेन । उपजातिः ॥
सौरसैन्धव उ सौझनागरो वानुशातिकिरपारलौकिकः । त्वां न दुर्बतिक आनिवारुणी गामिवेह विनिहन्तुमाहरत् ४६
४६. उ हे वत्से सुरसिन्धोर्गङ्गायाः समीपो देशोपि सुरसिन्धुाराणसी तत्र जातः । “कोपान्त्याचाण्" [ ६. ३. ५६.] इत्यणि सौरसैन्धवः सौमनागरो वा सुह्मनगरे प्राचां नगरे भवो वा। एतद्देशभवो ह्यतिदाम्भिकः स्यादित्यतिदाम्भिक इत्यर्थः । कोपि दुब. तिको दुष्टव्रती कापालिकादिर्दुर्विद्यासाधनाय त्वां विनिहन्तुमिह स्थान आहरन्न किमानिनाय । नबत्र लोकभाषया किमर्थे । यतः। कीदृक् । आनुशातिकिरनुशतिकस्यै चोरस्यापत्यं कुलक्रमागतचौरिकाबलेन हरणे कुशल इत्यर्थः । तथा परलोकः प्रयोजनमस्य पारलौकिको न तथापारलौकिकः खीवधमहापापस्य चिकीर्षुत्वेन परलोकानपेक्षी । यथा सौरसैन्धवः सौमनागरो वा कोप्यत्विगाग्निवारुणीमग्निवरुणदेवतां
१बी गरो वा'.
१सी से स सौ. २ ए जि किमि . ३ ए तद्विती. ४ ए वितासि य. ५सी यथा सौ. ६ एरसेन्ध'. ७ बी सी धव सौ. ८ सी गरैः प्रा. चीनगरे म. ९ए भवौ त. बी भवौ चैत. १० बी दिति'. ११ सी अंदी. १२ बी दिदुर्वि'. १३ सी य त्वा वि. १४ ए मर्य । य'. १५ बी 'स चौर. १६ बी को न त'. १७एनपक्षी. १८ सी वातोगृत्ति'.