________________
[है. ..४.२९.) विंशः सर्गः। गाम ड्वाही विनिहन्तुं यागे यूपसमीप आहरति । असाध्यराजयममहाव्याधिनिवर्तनायामिवारुणीमनड्वाहीमालभेतेति हि श्रुतिः॥
कौरुजङ्गली कोरुजाङ्गली । वैश्वधेनवी वैश्वधैनवी । सौवर्णवलजी सौवर्णबालजि । भत्र “जङ्गल." [२४] इत्यादिना पूर्वपदस्य नित्यं वृद्धिरुत्तरपदस्य तु वा ॥
सौहार्दिनी । सौभाग्य । सौरसैश्ववः । भत्र "दुद्" [२५] इत्यादिनो. भयपदवृद्धिः ॥ बहुलाधिकारान्मित्रामित्रार्थयोः सुहंदुहृच्छब्दयोरपसौहदेनेत्यपि स्यात् । दौह(ई)दमित्यपि ज्ञेयम् ॥
सौहानागरः । अत्र "प्राचां नगरस्य" [२६] इत्युभयपदवृद्धिः ॥.. भानुशातिकिः। पारलौकिकः। अत्र "अनु."[२७] इत्या दिनोभयपदवृद्धिः॥
भानिवारुगीम् । अत्र “देवतानामारवादौ" [२०] इत्युभयपदवृद्धिः ॥ रयोद्धता ॥
सौमेन्द्रमैन्द्रावरुणं हविर्नु
किं त्वाच्छिनत्कोप्यसुरश्छलेन । ऐक्ष्वाकदारांन्नु हिरण्मयेणे
नाभ्रौणहत्यक्षुभितो दशायः॥४७॥ ४७. किं कोप्यसुरो दैत्यश्छलेन त्वा त्वामाच्छिनद्रूपातिशयमूढत्वेन हादग्रहीत् । यथा सौमेन्द्रदेवतमैन्द्रावरुणं च [ह]विहव्यं कोयनुरइछलेन ऋत्विग्भ्य आच्छिनत्ति । यथा वा दशास्यो रावण
१ बी सी 'रछले'. २ बी रानराम'. ३ सी हत्या ते'.
१ सी 'नवडा. २ बी साध्यं रा'. ३ ए रु मिन'. ४ बी सी °ति . ५ बी रुजा. ६ सी ली बैं'. ७ एषधेन'. ८सी सौर'. ९बी हृद्हच्छ. १० सी दिः । अग्नि.