Book Title: Dighnikayo Part 4
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
२६८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(८.४०३-४०३)
व्याकरोतीति तङ्खण व विस्सज्जेसि । चित्तं आराधेतीति पञ्हाविस्सज्जनेन महाजनस्स चित्तं परितोसेतियेव । नो च खो सोतब्बं मञ्जन्तीति चित्तं आराधेत्वा कथेन्तस्सपिस्स वचनं परे सोतब्बं न मन्तीति. एवञ्च वदेय्यन्ति अत्थो। सोतब्बञ्चस्स मजन्तीति देवापि मनुस्सापि महन्तेनेव उस्साहेन सोतब्बं मञ्जन्ति । पसीदन्तीति सुपसन्ना कल्लचित्ता मुदुचित्ता होन्ति । पसनाकारं करोन्तीति न मुद्धप्पसन्नाव होन्ति, पणीतानि चीवरादीनि वेळुवनविहारादयो च महाविहारे परिच्चजन्ता पसन्नाकारं करोन्ति । तथत्तायाति यं सो धम्मं देसेति तथा भावाय, धम्मानुधम्मपटिपत्तिपूरणत्थाय पटिपज्जन्तीति अत्थो । तथत्ताय च पटिपज्जन्तीति तथभावाय पटिपज्जन्ति, तस्स हि भगवतो धम्म सुत्वा केचि सरणेसु केचि पञ्चसु सीलेसु पतिठ्ठहन्ति, अपरे निक्खमित्वा पब्बजन्ति । पटिपना च आराधेन्तीति तञ्च पन पटिपदं पटिपन्ना पूरेतुं सक्कोन्ति, सब्बाकारेन पन पूरेन्ति, पटिपत्तिपूरणेन तस्स भोतो गोतमस्स चित्तं आराधेन्तीति वत्तब्बा ।
इमस्मिं पनोकासे ठत्वा सीहनादा समोधानेतब्बा । एकच्चं तपस्सिं निरये निब्बत्तं पस्सामीति हि भगवतो एको सीहनादो। अपरं सग्गे निब्बत्तं पस्सामीति एको । अकुसलधम्मप्पहाने अहमेव सेट्ठोति एको । कुसलधम्मसमादानेपि अहमेव सेट्ठोति एको । अकुसलधम्मप्पहाने मरहमेव सावकसङ्घो सेट्ठोति एको। कुसलधम्मसमादानेपि मरहयेव सावकसङ्घो सेट्ठोति एको। सीलेन मय्हं सदिसो नत्थीति एको। वीरियेन मय्हं सदिसो नत्थीति एको। पञाय...पे०... विमुत्तिया...पे०... सीहनादं नदन्तो परिसमज्झे निसीदित्वा नदामीति एको । विसारदो हुत्वा नदामीति एको । पहं मं पुच्छन्तीति एको । पऽहं पुट्ठो विस्सज्जेमीति एको । विस्सज्जनेन परस्स चित्तं आराधेमीति एको। सुत्वा सोतब्बं मञ्जन्तीति एको । सुत्वा मे पसीदन्तीति एको। पसन्नाकारं करोन्तीति एको । यं पटिपत्तिं देसेमि, तथत्ताय पटिपज्जन्तीति एको। पटिपन्ना च मं आराधेन्तीति एको । इति पुरिमानं दसन्नं एकेकस्स - “परिसासु च नदती"ति आदयो दस दस परिवारा । एवं ते दस पुरिमानं दसन्नं परिवारवसेन सतं पुरिमा च दसाति दसाधिकं सीहनादसतं होति । इतो अञ्जस्मिं पन सुत्ते एत्तका सीहनादा दुल्लभा, तेनिदं सुत्तं महासीहनादन्ति वुच्चति । इति भगवा “सीहनादं खो समणो गोतमो नदति, तञ्च खो सुझागारे नदती"ति एवं वादानु वादं पटिसेधेत्वा इदानि परिसति नदितपुब्बं सीहनादं दस्सेन्तो "एकमिदाह"न्तिआदिमाह ।
268
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410