Book Title: Dighnikayo Part 4
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
[य - ह]
गाथानुक्कमणिका
____ [६१]
मयञ्च भरिया नातिक्कमाम-१४७ मुहुत्तजातोव गवम्पती यथा-५८
यस्थ च दिन्नमहप्फलमाहु-१८६ यथेव लोकम्हि विपस्सिआदयो-५७ ये केचि बुद्धं सरणं गतासे- १८९ यो च बुद्धञ्च धम्मञ्च-१८८ यं एत्थ वुड्डिमन्तो-१८
साधु धम्मरुचि राजा-१४१ सिथिलं धनितञ्च दीघरस्सं-१४५ सीतं उण्हं पटिहन्ति-२४४ सीलकथाधुतधम्मा-२ सीलं योगिस्सलङ्कारो-५३ सीले पतिट्ठाय नरो सपो -५४ सीहळदीपं पन आभताथ-२ सुगतस्स ओरसानं-१ सुणातु मे-११, १२, १३, १४ सुभासितं सुलपितं-११० सो अहं विचरिस्सामि-१८७
रागविरागमनेजमसोकं-१८५
हित्वा पुनप्पुनागतमत्थं-२ हीनेन ब्रह्मचरियेन-१४७
लुद्धो अत्थं न जानाति-५१
विनासयति अस्सलु-३१ विविधविसेसनयत्ता - १७ विहारदानं सङ्घस्स-२४५
सङ्केतवचनं सच्च-२८५ सङ्कित्तेनपि देसेति-१४२ सङ्घोति कित्तयन्तस्स-५१ सच्चानि पच्चयाकारदेसना-२ सतेहि पञ्चहि कता-२६ सत्तसुत्तसहस्सानि-२४ सब्बा च अभिजायो-२ समयं अविलोमेन्तो-२ समवाये खणे काले-३२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410