Book Title: Dighnikayo Part 4
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 390
________________ गाथानुक्कमणिका एतं खो सरणं खेमं–१८८ एवं यस्सानुभावेन-१११ अञ्जनानं खयं दिस्वा-२८६ अझं उप्पज्जते चित्तं - १५७ अत्थप्पकासनत्यं -२ अत्थानं सूचनतो-१७ अत्थानं सूचनतो सुवुत्ततो-१७ अनत्थजननोकोधो-५० अनत्थजननो लोभो-५२ अनेकजातिसंसारं-१६ अपनेत्वान ततोहं-२ अप्पकेनपि मेधावी-२३९ अप्पमत्तो अयं गन्धो-५३ अहञ्च भरिया च मनुस्सलोके - १४६ करुणासीतलहदयं-१ कतावकासा पुच्छन्तु भोन्तो-१३० किकीव अण्डं-५३ किं ते वतं किं पन ब्रह्मचरियं-१४६ कुद्धो अत्थं न जानाति-५० केन पाणि कामददो-१४६ को मे वन्दति पादानि-१८४ कोण्डच-१३० आ आदिम्हि सीलं दस्सेय्य-१४५ गन्त्वान सो सत्त पदानि गोतमो-५८ क इच्चेव कतो तस्मा-३ इति पन सब्बं यस्मा-३ इति मे पसन्नमतिनो-२ इधेव तिट्ठमानस्स-१४२ चतुत्तिंसेव सुत्तन्ता -२३ चतुधा विभजे भोगे-१८८ चन्दनं तगरं वापि-५३ चातुद्दिसो अप्पटिघो च होति-१६९ चिरप्पवासिं पुरिसं-११० 59 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410