Book Title: Dighnikayo Part 4
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri

View full book text
Previous | Next

Page 398
________________ संदर्भ-सूची [६७] १३३ ११३ १३४ ११४ १३५ १३६ १३७ ११५ ११५ ११६ ११७ १३८ ११७ १३९ १४० ११८ १४१ १४२ १४३ १४४ १४५ १४६ ११९ ११९ १२० १२१ १२२ १२२ १४७ १४८ १४९ १५० १५१ तत्थ जीवतीति जीवको अहो वताहं रञो अथेकस्मिं समये परियोनन्धनपुरिसो विय ततो पट्ठाय रञो सकलसरीरं खोभेत्वा भगवतो दस्सनारहस्स मासपुण्णताय उतुपुण्णताय अवसेको ति वुच्चति बहु सन्निपतिता सन्तिके अञ्चे पि तेलघटं गहेत्वा एव कथेसि तत्थ तं खो पन जीवकाति वुत्तं होति ततो महाजनो चिन्तेसि सतसहस्सअग्धणिकानि ति इदं ओत्तप्पभयं नाम अविदूरेनेव गच्छति विहारस्स वण्णं सब्बालङ्कार पटिमण्डितं भिक्खुसद्धं बुद्धा पन पुच्छावुसो तग्य ते अहं उग्गा राजपुत्ता ति अस्सा अस्थीति यथा ते ब्याकंसु खुरपरियन्तेनाति सत्ता देवत्तम्पि उत्तमयोनीनं समणभूमि जिनभूमि सत्त देवा ति नत्थि हायनवड्डने इन्द्रियानीति द्वीसु तीसु सब्बवारिवारितो चाति १२३ १२४ १२५ १२५ १२६ १२७ १२७ १२८ १२९ १५२ १५३ १३० १३१ १३१ १३२ १५४ १५५ १५६ १५७ १५८ १५९ १६० १६१ १६२ १६३ १६४ १६५ १६६ १६७ १६८ १३३ १३४ १३५ १३५ १३६ १३७ १३७ १३८ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410