________________
गाथानुक्कमणिका
एतं खो सरणं खेमं–१८८ एवं यस्सानुभावेन-१११
अञ्जनानं खयं दिस्वा-२८६ अझं उप्पज्जते चित्तं - १५७ अत्थप्पकासनत्यं -२ अत्थानं सूचनतो-१७ अत्थानं सूचनतो सुवुत्ततो-१७ अनत्थजननोकोधो-५० अनत्थजननो लोभो-५२ अनेकजातिसंसारं-१६ अपनेत्वान ततोहं-२ अप्पकेनपि मेधावी-२३९ अप्पमत्तो अयं गन्धो-५३ अहञ्च भरिया च मनुस्सलोके - १४६
करुणासीतलहदयं-१ कतावकासा पुच्छन्तु भोन्तो-१३० किकीव अण्डं-५३ किं ते वतं किं पन ब्रह्मचरियं-१४६ कुद्धो अत्थं न जानाति-५० केन पाणि कामददो-१४६ को मे वन्दति पादानि-१८४ कोण्डच-१३०
आ
आदिम्हि सीलं दस्सेय्य-१४५
गन्त्वान सो सत्त पदानि गोतमो-५८
क
इच्चेव कतो तस्मा-३ इति पन सब्बं यस्मा-३ इति मे पसन्नमतिनो-२ इधेव तिट्ठमानस्स-१४२
चतुत्तिंसेव सुत्तन्ता -२३ चतुधा विभजे भोगे-१८८ चन्दनं तगरं वापि-५३ चातुद्दिसो अप्पटिघो च होति-१६९ चिरप्पवासिं पुरिसं-११०
59
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org