________________
[६०]
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
[ठ-म]
चोदिता देवदूतेहि-३६
ठपेत्वा चतुरोपेते - २४
नव सुत्तसहस्सानि-२४ न पुष्फगन्धो पटिवातमेति-५३ न हरामि न भजामि-३८ न हि धम्मो अधम्मो च-८६
तग्घ ते अहमक्खिस्सं-१३० ततो वातातपो घोरो-२४४ तस्मा अकल्याणजनं - १३८ तस्मा अन्नञ्च पानञ्च - २४५ तिचीवरञ्च पत्तो च-१६८ ते तस्स धम्मं देसेन्ति-२४५ ते तादिसे पूजयतो-२२९ तेन पाणि कामददो-१४६ तेसं सम्पन्नसीलानं-५३ तं तं अस्थमपेक्खित्वा -३४ तं मे वतं तं पन ब्रह्मचरियं-१४६
परवज्जानुपस्सिस्स- १८१ परियत्तिभेदं सम्पत्तिं-२१, २३ पिटकं पिटकथविदू-१८ पुच्छ मं-१२९ पुच्छ वासव-१२९ पुथून जननादीहि-५६
बावरिस्स च तुरहं वा-१२९ बुद्धोति कित्तयन्तस्स-५१ बुद्धोपि बुद्धभावं-१ बुद्धोपि बुद्धस्स भणेय्य वण्णं - २३२ ब्रह्मजालस्स तस्सीध-११२
दिढे धम्मे च यो अत्थो-३२ दियड्सतसुत्तन्ता - २३ दीघस्स दीघसुत्तङ्कितस्स-२ दुक्खं दुक्खसमुप्पादं - १८८ दुवे पुथुज्जना वुत्ता-५६ दुवे सच्चानि अक्खासि-२८५ देसनासासनकथाभेदं- १९, २१ द्वासीति बुद्धतो गण्डिं-५, २५
भगवाति वचनं सेट्ठ-३४ भये कोधे पसंसायं-१८४ भवङ्गावज्जनञ्चेव-१५८ भाग्यवा भग्गवा युत्तो-३४ भीरुं पसंसन्ति-१२५
धम्मोति कित्तयन्तस्स-५१
म
मज्झे विसुद्धिमग्गो-३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org