Book Title: Dighnikayo Part 4
Author(s): Vipassana Research Institute Igatpuri
Publisher: Vipassana Research Institute Igatpuri
View full book text
________________
[आ-आ]
सद्दानुक्कमणिका
आकिण्णवरलक्खणो-१२७ आकुलभावो-८४, २४८ आख्यातपदन्ति-२७ आगतभावं-२२२ आगदो-६२ आगन्तुकभिक्खं - २९६ आगमनमग्गो--१७७ आगमब्यत्तिसिद्धि-३० आचमनन्ति-८६ आचरियन्तेवासिका-३८ आचरियभावो-२८० आचरियुपज्झायपलिबोधो-७ आचरियुपज्झायवत्तादीनि - १५२ आचरियुपज्झाया-७० आचरियोति - १२०, १५३, २३२ आचामोति-२६५ आचारगोचरसम्पन्नोति-१४९ आचारसीलमत्तकमेव -६६ आजीवपारिसुद्धिसीलं-१४९ आजीवोति-१९०, २५४ आणण्यनिदानं-१७२ आणण्यसदिसं-१७४ आणत्तिको-६५ आणाचक्कन्ति-२१३ आणाचक्कं-९ आणाठपनसमत्थताय-२४० आणादेसना-१९ आणाबाहुल्लतो-१९ आणारहेन-१९ आतापी-५४,२७० आतापीति-२७० आथब्बणपयोगं-२७५ आथब्बणवेदं -२०० आदासपहन्ति-८५ आदिकल्याणं-१४५ आदिच्चुपट्ठानन्ति-८५
आदिट्ठञआणन्ति-८३ आदिमज्झपरियोसानं - १४४, १४५, १७४, १७५,
१८३ आदीनवानुपस्सनाय-५९ आदीनवं-४९, ५०,५१, २८१, २९१, ३०४ आदेसनापाटिहारियन्ति-२९१ आदेसनापाटिहारियेन-२९२ आनन्दत्थेरो-८,११,२८७ आनन्दोति-२८,१०९ आनापानचतुत्थज्झानं-५५ आनिसंसकथाय - २८१ आनिसंसफलं-१८८, १८९ आनुभावं-११ आपोकसिणं-५४ आपोधातु-१६३ आपोधातूति- १५७ आबाधजराभिभूतो-१६६ आबाधिको-१७२ आबाधो-१७२,२८८ आभरणसम्पत्तिया - १२५ आभरणानि-४४ आभोगसमन्नाहारो-२७७ आभोगो-१०४ आमकधञपटिग्गहणाति -७२ आमकमंसपटिग्गहणाति-७२ आमलकं-४२ आमिसगहणत्थं-२१८ आमिसपटिसन्थारं-७६ आमिसलाभो-१६१ आमिससन्निधि-७६ आयतनलक्खणं-६० आयतनसद्दो-१०६ आयतनानि-८८,१०६, १०७, २८४ आयमुखन्ति-१७७ आयुसङ्खारोस्सज्जनेन-१११ आयूहनट्ठिति-८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410