________________
[आ-आ]
सद्दानुक्कमणिका
आकिण्णवरलक्खणो-१२७ आकुलभावो-८४, २४८ आख्यातपदन्ति-२७ आगतभावं-२२२ आगदो-६२ आगन्तुकभिक्खं - २९६ आगमनमग्गो--१७७ आगमब्यत्तिसिद्धि-३० आचमनन्ति-८६ आचरियन्तेवासिका-३८ आचरियभावो-२८० आचरियुपज्झायपलिबोधो-७ आचरियुपज्झायवत्तादीनि - १५२ आचरियुपज्झाया-७० आचरियोति - १२०, १५३, २३२ आचामोति-२६५ आचारगोचरसम्पन्नोति-१४९ आचारसीलमत्तकमेव -६६ आजीवपारिसुद्धिसीलं-१४९ आजीवोति-१९०, २५४ आणण्यनिदानं-१७२ आणण्यसदिसं-१७४ आणत्तिको-६५ आणाचक्कन्ति-२१३ आणाचक्कं-९ आणाठपनसमत्थताय-२४० आणादेसना-१९ आणाबाहुल्लतो-१९ आणारहेन-१९ आतापी-५४,२७० आतापीति-२७० आथब्बणपयोगं-२७५ आथब्बणवेदं -२०० आदासपहन्ति-८५ आदिकल्याणं-१४५ आदिच्चुपट्ठानन्ति-८५
आदिट्ठञआणन्ति-८३ आदिमज्झपरियोसानं - १४४, १४५, १७४, १७५,
१८३ आदीनवानुपस्सनाय-५९ आदीनवं-४९, ५०,५१, २८१, २९१, ३०४ आदेसनापाटिहारियन्ति-२९१ आदेसनापाटिहारियेन-२९२ आनन्दत्थेरो-८,११,२८७ आनन्दोति-२८,१०९ आनापानचतुत्थज्झानं-५५ आनिसंसकथाय - २८१ आनिसंसफलं-१८८, १८९ आनुभावं-११ आपोकसिणं-५४ आपोधातु-१६३ आपोधातूति- १५७ आबाधजराभिभूतो-१६६ आबाधिको-१७२ आबाधो-१७२,२८८ आभरणसम्पत्तिया - १२५ आभरणानि-४४ आभोगसमन्नाहारो-२७७ आभोगो-१०४ आमकधञपटिग्गहणाति -७२ आमकमंसपटिग्गहणाति-७२ आमलकं-४२ आमिसगहणत्थं-२१८ आमिसपटिसन्थारं-७६ आमिसलाभो-१६१ आमिससन्निधि-७६ आयतनलक्खणं-६० आयतनसद्दो-१०६ आयतनानि-८८,१०६, १०७, २८४ आयमुखन्ति-१७७ आयुसङ्खारोस्सज्जनेन-१११ आयूहनट्ठिति-८८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org