________________
२६८
दीघनिकाये सीलक्खन्धवग्गट्ठकथा
(८.४०३-४०३)
व्याकरोतीति तङ्खण व विस्सज्जेसि । चित्तं आराधेतीति पञ्हाविस्सज्जनेन महाजनस्स चित्तं परितोसेतियेव । नो च खो सोतब्बं मञ्जन्तीति चित्तं आराधेत्वा कथेन्तस्सपिस्स वचनं परे सोतब्बं न मन्तीति. एवञ्च वदेय्यन्ति अत्थो। सोतब्बञ्चस्स मजन्तीति देवापि मनुस्सापि महन्तेनेव उस्साहेन सोतब्बं मञ्जन्ति । पसीदन्तीति सुपसन्ना कल्लचित्ता मुदुचित्ता होन्ति । पसनाकारं करोन्तीति न मुद्धप्पसन्नाव होन्ति, पणीतानि चीवरादीनि वेळुवनविहारादयो च महाविहारे परिच्चजन्ता पसन्नाकारं करोन्ति । तथत्तायाति यं सो धम्मं देसेति तथा भावाय, धम्मानुधम्मपटिपत्तिपूरणत्थाय पटिपज्जन्तीति अत्थो । तथत्ताय च पटिपज्जन्तीति तथभावाय पटिपज्जन्ति, तस्स हि भगवतो धम्म सुत्वा केचि सरणेसु केचि पञ्चसु सीलेसु पतिठ्ठहन्ति, अपरे निक्खमित्वा पब्बजन्ति । पटिपना च आराधेन्तीति तञ्च पन पटिपदं पटिपन्ना पूरेतुं सक्कोन्ति, सब्बाकारेन पन पूरेन्ति, पटिपत्तिपूरणेन तस्स भोतो गोतमस्स चित्तं आराधेन्तीति वत्तब्बा ।
इमस्मिं पनोकासे ठत्वा सीहनादा समोधानेतब्बा । एकच्चं तपस्सिं निरये निब्बत्तं पस्सामीति हि भगवतो एको सीहनादो। अपरं सग्गे निब्बत्तं पस्सामीति एको । अकुसलधम्मप्पहाने अहमेव सेट्ठोति एको । कुसलधम्मसमादानेपि अहमेव सेट्ठोति एको । अकुसलधम्मप्पहाने मरहमेव सावकसङ्घो सेट्ठोति एको। कुसलधम्मसमादानेपि मरहयेव सावकसङ्घो सेट्ठोति एको। सीलेन मय्हं सदिसो नत्थीति एको। वीरियेन मय्हं सदिसो नत्थीति एको। पञाय...पे०... विमुत्तिया...पे०... सीहनादं नदन्तो परिसमज्झे निसीदित्वा नदामीति एको । विसारदो हुत्वा नदामीति एको । पहं मं पुच्छन्तीति एको । पऽहं पुट्ठो विस्सज्जेमीति एको । विस्सज्जनेन परस्स चित्तं आराधेमीति एको। सुत्वा सोतब्बं मञ्जन्तीति एको । सुत्वा मे पसीदन्तीति एको। पसन्नाकारं करोन्तीति एको । यं पटिपत्तिं देसेमि, तथत्ताय पटिपज्जन्तीति एको। पटिपन्ना च मं आराधेन्तीति एको । इति पुरिमानं दसन्नं एकेकस्स - “परिसासु च नदती"ति आदयो दस दस परिवारा । एवं ते दस पुरिमानं दसन्नं परिवारवसेन सतं पुरिमा च दसाति दसाधिकं सीहनादसतं होति । इतो अञ्जस्मिं पन सुत्ते एत्तका सीहनादा दुल्लभा, तेनिदं सुत्तं महासीहनादन्ति वुच्चति । इति भगवा “सीहनादं खो समणो गोतमो नदति, तञ्च खो सुझागारे नदती"ति एवं वादानु वादं पटिसेधेत्वा इदानि परिसति नदितपुब्बं सीहनादं दस्सेन्तो "एकमिदाह"न्तिआदिमाह ।
268
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org