________________
उज्जालावेज्जा न निव्वावेज्जा अन्नं उंजंतं वा घटुंतं वा उज्जालंतं वा निव्वावंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करंतंपि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि । सू० १२ ।।
से भिक्खू वा इत्यादि, यावज्जागरमाणे वत्ति पूर्ववदेव, 'से अगणिं वा' इत्यादि, तद्यथा-अग्नि वा अङ्गारं वा मुर्मुरं वा अच्चि ज्वालां वा अलातं वा शुद्धाग्नि वा उल्कां वा, इहायस्पिण्डानुगतोऽग्निः, ज्वालारहितोऽङ्गारः, विरलाग्निकणं भस्म मुर्मुरः, मूलाग्निविच्छिन्ना ज्वाला अच्चिः, प्रतिबद्धा ज्वाला, अलातं-उल्मुकं, निरिन्धनः-शुद्धोऽग्निः, उल्का-गगनाग्निः, एतत् किमित्याह- 'न उंजिज्जा' नोत्सिञ्चयेत्, न घट्टयेत्, नोज्जवालायेत्, न निर्वापयेत्, तत्रोज्जनं-उत्सेचनं, घट्टनंसजातीयादिना चालनं, उज्ज्वालनं-व्यजनादिभिः वृद्धयापादनं, निर्वापणंविध्यापनं, एतत् स्वयं न कुर्यात्तथाऽन्यमन्येन वा नोत्सेचयेदित्यादि, तथाऽन्यं स्वत उत्सञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत् ।१२।
से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपच्चक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागओ वा सुत्ते वा जागरमाणे वा से सिएण वा विहुणेण वा तालियंटेण वा पत्तेण वा पत्तभंगेण वा साहाए वा साहाभंगेण वा पिहुणेण वा पिहुणहत्येण वा चेलेण वा चेलकन्नेण वा हत्थेण वा मुहेण वा अप्पणो वा कायं बाहिरं वावि पोग्गलं न फुमिज्जा न वीएज्जा अन्नं न फुमाविज्जा न वीयाविज्जा अन्नं फुमंतं वा वीयंतं वा न समणुजाणेज्जा जावज्जीवाए तिविहं तिविहेणं मणेणं वायाए कायेणं न करेमि न कारवेमि करतंपि अन्नं न समणुजाणामि, तस्स भंते !
श्रीदशवैकालिकम् ।
३६