Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
ज्ञानाप्रमादातिशयतः स्खलनाऽसम्भवात् यद्येवंभूतस्यापि स्खलितं सम्भवति न चैनमित्युपहसेदित्युपदेशस्ततोऽन्यस्य सुतरां सम्भवति, नासौ हसितव्य इति ॥ ३८४॥
नक्खत्तं सुमिणं जोगं, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूयाहिगरणं पयं ॥ ३८५ ॥
किंच - नक्खत्तंति, गृहिणा पृष्टः सन् नक्षत्रं- अश्विन्यादि, स्वप्नंशुभाशुभफलमनुभूतादि योगं - वशीकरणादि निमित्तमतीतादि मन्त्रंवृश्चिकमन्त्रादि भेषजं - अतीसाराद्यौषधं, गृहिणां असंयतानां तदेतन्नाचक्षीत, किंविशिष्टमित्याह - भूताधिकरणं पदमिति भूतानि - एकेन्द्रियादीनि संघट्टनादिनाऽधिक्रियन्तेऽस्मिन्निति, ततश्च तदप्रीतिपरिहारार्थमित्येवं ब्रूयात् - अनधिकारोऽत्र तपस्विनामिति ॥ ३८५ ॥
अन्नट्ठे पगडं लयणं, भइज्ज सयणासणं । उच्चारभूमिसंपन्नं, इत्थी सुविवज्जियं ॥ ३८६॥
किंच अन्नद्वंति, अन्यार्थं प्रकृतं न साधुनिमित्तमेव निवर्तितं, लयनं स्थानं वसतिरूपं भजेत्-सेवेत, शयनासनमित्यन्यार्थं प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते - उच्चारभूमिसम्पन्नंउच्चारप्रश्रवणादिभूमियुक्तं, तद्रहिते असकृत्तदर्थं निर्गमनादिदोषात्तथा स्त्रीपशुविवर्जितमिति, एकग्रहणे तज्जातीयग्रहणात् स्त्रीपशुपण्डकविवर्जितं रूपा (स्त्र्या) द्यालोकनादिरहितमिति ॥३८६ ॥
तदित्थंभूतं लयनं सेवमानस्य धर्मकथाविधिमाह
विवित्ता य भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुज्जा साहूहिं संथवं ॥३८७॥ विवित्ता यत्ति, विविक्ता च तदन्यसाधुभिर्विवर्जिता, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषसंयुक्ता भवेच्छय्या - वसत्यादि ततो
श्रीदशवैकालिकम् ।
१५३

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240