Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 180
________________ गुरुहीलनया - गुरोराशातनया भवतीति ॥४०७|| एवं पावकाद्याशातना अल्पा गुर्वाशातना महतीत्यतिशयप्रदर्श नार्थमाह आयरियपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकंखी, गुरूप्पसायाभिमुहो रमिज्जा ॥ ४०८ ॥ आयरिअत्ति-आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्द्धं पूर्ववत् । यस्मादेवं तस्मादनाबाधसुखाभिकाङ्क्षी - मोक्षसुखाभिलाषी साधुर्गुरुप्रसादाभिमुखः- आचार्यादिप्रसादे उद्युक्तः सन् रमेत-वर्तेतेति ॥ ४०८ ॥ केन प्रकारेणेत्याह जहाऽऽहिअग्गी जलणं नमसे, नाणा हुईमंतपयाभिसित्तं एवायरियं उवचिइज्जा, अनंतनाणोवगओ वि संतो ॥ ४०९ ॥ जहाऽऽहिअग्गित्ति-यथाऽऽहिताग्नि- कृताऽवसथादिर्ब्राह्मणो ज्वलनं - अग्नि नमस्यति, किंविशिष्टमित्याह - नानाहुतिमन्त्रपदाभिषिक्तमाहुतयो - घृतप्रक्षेपादिलक्षणा मन्त्रपदानि - अग्नये स्वाहा इत्येवमादीनि तैरभिषिक्तं - दीक्षासंस्कृतमित्यर्थः एवं अग्निमिवाऽऽचार्यमुपतिष्ठेत्-विनयेन सेवेत, किंविशिष्ट इत्याह- अनन्तज्ञानोपगतोऽपीतिअनन्तं स्वपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति ॥ ४०९ ॥ श्रीदशवैकालिकम् । १६३

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240