Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
विविहगुणतवोरए य निच्चं, भवइ निरासए निज्जरहिए । तवसा धुणइ पुराणपावगं, जुत्तो सया तवसमाहिए ॥४५७॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं-विविहेत्यादि, विविधगुणतपोरतो हि नित्यमनशनाद्यपेक्षयाऽनेकगुणं यत्तपस्तद्रत एव सदा भवति, निराशो-निष्प्रत्याश इहलोकादिषु, निर्जरार्थिकःकर्मनिर्जरार्थी, स एवंभूतः तपसा विशुद्धेन धुनोति-अपनयति पुराणपापं-चिरन्तनं कर्म, नवं च न बध्नात्येवं युक्तः सदा तपःसमाधाविति ॥४५७॥
उक्तः तप:समाधिः, आचारसमाधिमाह
चउव्विहा खलु आयारसमाही भवइ, तंजहा-नो इहलोगट्ठयाए आयारमहिढेज्जा १, नो परलोगट्ठयाए आयारमहिढेज्जा २, नो कित्तिवण्णसद्दसिलोगट्ठयाए आयारमहिढेज्जा ३, नन्नत्थ आरहंतेहिं हेऊहिं आयारमहिडेज्जा ४, चउत्थं पयं भवइ । सू० २० ।
चउव्विहा इत्यादि, चतुर्विधः खल्वाचारसमाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, नेहलोकार्थमित्याद्याचाराभिधानभेदेन पूर्ववत्, यावन्नान्यत्रार्हतैरर्हत्सम्बन्धिभि-हेतुभिरनाश्रवत्वादिभिः आचारंमूलगुणोत्तरगुणमयमधितिष्ठेत्, निरीहः सन् यथा मोक्ष एव भवतीति चतुर्थं पदं भवति ।२०।
भवइ य एत्थ सिलोगोजिणवयणरए अतितिणे, पडिपुन्नाययमाययट्ठिए । आयारसमाहिसंवुडे, भवइ य दंते भावसंधए ॥४५८॥
भवति चात्र श्लोक इति पूर्ववत्, स चायं-जिणवयणरए इत्यादि, जिनवचनरतः-आगमे सक्तः, अतिन्तिन:-न सकृत्किञ्चिदुक्तः सन्नसूयया भूयो भूयो वक्ता, प्रतिपूर्णः सूत्रादिना, आयतमायातार्थिकः
श्रीदशवैकालिकम् ।
१८६

Page Navigation
1 ... 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240