Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
अत्यन्तं मोक्षार्थी आचारसमाधिसंवृत इत्याचारे यः समाधिस्तेन स्थगिता श्रवद्वारः सन् भवति च दान्त - इन्द्रियनो इन्द्रियदमाभ्यां भावसन्धको - भावो - मोक्ष - स्तत्सन्धक आत्मनो मोक्षासन्नकारीति । ४५८॥
सर्व्वसमाधिफलमाह
अभिगम चउरो समाहिओ, सुविसुद्धो सुसमाहियप्पओ । विउलहियं सुहावहं पुणो, कुव्वइ असो पयखेममप्पणो ॥ ४५९ ॥
अभिगमेति, अभिगम्य - विज्ञायासेव्य च चतुरः समाधीननन्तरोदितान्, सुविशुद्धो मनोवाक्कायैः सुसमाहितात्मा सप्तदशविधे संयमे, स एवंभूतो धर्मराज्यमासाद्य विपुलहितसुखावहं पुनरिति विपुलं - विस्तीर्णं हितं तदात्वे आयत्यां च पथ्यं सुखमावहति-प्रापयति यत्तत् तथाविधं करोत्यसौ साधुः पदं स्थानं, क्षेमं - शिवं, आत्मन एव, न त्वन्यस्येति अनेनैकान्तक्षणभङ्गव्यवच्छेदमाहेति ॥ ४५९॥
"
एतदेव स्पष्टयति
जाइ (जरा) मरणाओ मुच्चई, इत्थंथं च चएइ सव्वसो ।
सिद्धे वा भवइ सासए,
देवे वा अप्परए महड्डिए ॥ ४६० ॥ त्ति बेमि ॥ ९-४॥ विणयसमाहीणामज्झयणं समत्तं ९ ॥
जाइ इति, जातिजरामरणात् जन्मजरामरणात्संसारान्मुच्यते, असौ सुसाधुरित्थंस्थं चेति इदंप्रकारमापन्नमित्थं इत्थं तिष्ठतीतीत्थंस्थंनारकादिव्यपदेशबीजं वर्णसंस्थानादि तच्च चएइ - त्यजति सर्वशः- सर्वैः प्रकारैरपुनर्ग्रहणतया एवं सिद्धो वा कर्म्मक्षयात् सिद्धो भवति, शाश्वतोऽपुनरागामी सावशेषकर्मा देवो वाऽल्परतः - पामा - परिगतकण्डूयनकल्परतरहितो महद्धिकः - अनुत्तरवैमानिकादिः || ४६० || ब्रवीमीति
श्रीदशवैकालिकम् ।
१८७

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240