Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
तं तारिसं नो पइलंति इंदिआ,
जस्सेवत्ति, यस्येति-साधोरेवमुक्तेन प्रकारेणाऽऽत्मा तुतुशब्दस्यैवकारार्थत्वादात्मैव भवेन्निश्चितो दृढ: य: स त्यजेद्देहं क्वचिद्विघ्न उपस्थिते, न तु धर्मशासनं न पुनर्धर्माज्ञामिति, तं च तादृशं धर्मे निश्चितं न प्रचालयन्ति - संयमस्थानान्न प्रकम्पयन्ति इन्द्रियाणि - चक्षुरादीनि । निदर्शनमाह - उपपातवाता इव संपतत्पवना इव सुदर्शनं गिरिं मेरुं एतदुक्तं भवति यथा मेरुं वाता न चालयन्ति, तथा तमपीन्द्रियाणीति ॥ ४९८ ॥
,
उपसंहरन्नाह
इच्चेव संपस्सि बुद्धिमं नरो,
२१०
उविंति (त) वाया व सुदंसणं गिरिं ॥ ४९८ ॥
आयं उवायं विविहं विआणिआ ।
काएण वाया अदु माणसेणं,
तिगुत्तिगुत्तो जिणवयणमहिट्ठिज्जासि ॥ ४९९ ॥ त्तिबेमि ॥
॥ रइवक्का पढमा चूला समत्ता १ ॥ इच्चेवत्ति, इत्येवमध्ययनोक्तं दुष्प्रयोगजीवित्वादि संप्रेक्ष्याऽऽदित आरभ्य यथा यद्दृष्ट्वा बुद्धिमान्नरः सम्यग्बुद्ध्युपेत आयमुपायं विविधं विज्ञाय आय:- सम्यग्ज्ञानादेरुपायस्तत्साधनप्रकार : कालविनयादिर्विविधोऽनेकप्रकारस्तं ज्ञात्वा, किमित्याह - कायेन वाचाऽथवा मनसात्रिभिरपि करणैर्यथाप्रवृतैः, त्रिगुप्तिगुप्तः सन् जिनवचनमर्हदुपदेशमधितिष्ठेत् यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयाद् भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः ॥४९९ ॥ ब्रवीमीति पूर्ववत् ॥
समाप्तं रतिवाक्याध्ययनमिति चूला १ ॥ 蛋蛋蛋
,
श्रीदशवैकालिकम् ।

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240