Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
सप्रहासा यस्मिन् स्थान इति गम्यते, तत्तथा तस्मिन्, वैतालादिकृतातनादाट्टहास इत्यर्थः, अत्रोपसर्गेषु सत्सु समसुखदुःखसहश्च-योऽचलितसामायिकभावः स भिक्षुरिति ॥४७१॥
एतदेव स्पष्टयतिपडिमं पडिवज्जिया मसाणे,
नो भीयए भयभेरवाइं दिस्स । विविहगुणतवोरए य निच्चं,
न सरीरं चाभिकए जे स भिक्खू ॥४७२॥ पडिमंति, प्रतिमां-मासादिरूपां प्रतिपद्य-सविधिमङ्गीकृत्य स्मशाने-पितृवने, न बिभेति-न भयं याति, भैरवभयानि दृष्ट्वारौद्रभयहेतूनुपलभ्य वैतालिकादिरूपशब्दादि, विविधगुणतपोरतश्च नित्यंमूलगुणाद्यनशनादिसक्तश्च सर्वकालं, न शरीरमभिकाङ्क्षते निःस्पृहतया वार्तमानिकं भावि च, य इत्थंभूतः स भिक्षुरिति ॥४७२।। असई वोसठ्ठचतदेहे,
अक्कुढे व हए लूसिए वा । पुढविसमे मुणी हवेज्जा,
अनियाणे अकोउहल्ले जे स भिक्खू ॥४७३॥ असइंति, न सकृदसकृत्सर्वदैवेत्यर्थः, किमित्याह-व्युत्सृष्टत्यक्तदेहः-व्युत्सृष्टो भावप्रतिबन्धाभावेन, त्यक्तो-विभूषाकरणेन, देह:शरीरं येन स तथाविधः, आक्रुष्टो वा ज(य)कारादिना, हतो वा दण्डादिना, लूषितो वा खड्गादिना, भक्षितो वा शृगालादिना, पृथिवीसमः-सर्वंसहो मुनिर्भवति, न च रागादिना पीडयते, तथाऽनिदानो-भाविफलाशंसारहितः, अकुतूहलश्च नटादिषु, य एवंभूतः स भिक्षुरिति ॥४७३॥
श्रीदशवैकालिकम् ।

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240