Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust

View full book text
Previous | Next

Page 211
________________ भिक्षुस्वरूपाभिधानाधिकार एवाह- ... अभिभूय कायेण परीसहाइं, समुद्धरे जाइपहाओ अप्पयं । विइत्तु जाईमरणं महब्भयं, तवे रए सामणिए जे स भिक्खू ॥४७४॥ अभूियत्ति, अभिभूय-पराजित्य, कायेन-शरीरेणापि, न भिक्षुसिद्धान्तनीत्या मनोवाग्भ्यामेव, कायेनानभि-भवे तत्त्वतस्तदनभिभवात्, परीषहान्-क्षुदादीन्, समुद्धारयत्युत्तारयति, जातिपथात्-संसारमार्गादात्मानं कथमित्याह-विदित्वा-विज्ञाय, जाति-मरणं-संसारमूलं महाभयं-महाभयकारणं, तवे-तपसि रतः-सक्तः, किंभूतः ? इत्याहश्रामण्ये-श्रमणानां सम्बन्धिनि, शुद्ध इति भावः, य एवंभूतः स भिक्षुरिति ॥४७४॥ हत्थसंजए पायसंजए, वायसंजए संजइंदिए । अज्झप्परए सुसमाहिअप्पा, सुत्तत्थं च वियाणइ जे स भिक्खू ॥४७५॥ हत्थत्ति, हस्तसंयतः पादसंयत इति, कारणं विना कूर्मवल्लीन आस्ते, कारणे च सम्यग्गच्छति, तथा वाक्संयतः-अकुशलवाग्निरोधात् कुशलवागुदीरणेन संयतेन्द्रियो-निवृत्तविषयप्रसरः अध्यात्मरतःप्रशस्तध्यानासक्तः, सुसमाहितात्मा ध्यानापादकगुणेषु, तथा सूत्रार्थं च यथावस्थितं विधिग्रहणशुद्धं विजानाति यः सम्यग्यथाविषयं स भिक्षु-रिति ॥४७५॥ उवहिम्मि अमुच्छिए अगिद्धे, अन्नायउञ्छं पुलनिप्पुलाए । १९४ श्रीदशवैकालिकम् ।

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240