Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
पूर्ववत् ॥ इति विनयसमाधौ चतुर्थ उद्देशकः ॥ इति श्रीसुमतिसाधुविरचितावचूरौ
नवमं विनयसमाधिनाममध्ययनं समाप्तम् ९ ॥ 蛋蛋蛋
अथ सभिक्षुनाम दशमं अध्ययनम् । व्याख्यातं विनयसमाध्यध्ययनम् ॥ अधुना सभिक्ष्वाख्यमारभ्यते,
अस्य चायमभिसम्बन्धः इहानन्तराध्ययने आचारप्रणिहितो यथोचितविनय
संपन्नो भवतीत्येतदुक्तं, इह त्वेतेष्वेव नवस्वध्ययनार्थेषु यो व्यवस्थितः स सम्यग्भिक्षुरित्येतदुच्यते, इत्यनेनाभिसम्बन्धेनायातमिदमध्ययनमिति । तच्चेदं
निक्खम्ममाणाइ य बुद्धवयणे,
-
निच्चं चित्तसमाहिओ हवेज्जा ।
इत्थीण वसं न यावि गच्छे,
वंतं नो पडियाय जे स भिक्खू ॥ ४६१ ॥ किंच-निक्खम्मेति, निष्क्रम्य - द्रव्यभावगृहात्, प्रव्रज्यां गृहीत्वेत्यर्थः आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां निष्क्रम्य किमित्याहबुद्धवचने - अवगततत्त्वतीर्थकरगणधरवचने नित्यं सर्वकालं चित्तसमाहितश्चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः । व्यतिरेकत: समाधानोपायमाह - स्त्रीणां सर्वासामसत्कार्यनिबन्धनभूतानां वशंतत्परतन्त्रता(तदायत्तता)रूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं प्रत्यापिबति, अतो बुद्धवचनंचित्तसमाधानतः सर्वथा स्त्रीवशत्यागात्, अनेनैवोपायेन, अन्योपायासम्भवात्, वान्तं परित्यक्तं सद्विषयजम्बालं न प्रत्यापिबति-न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुर्भावभिक्षुरिति ॥४६१||
१८८
श्रीदशवैकालिकम् ।

Page Navigation
1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240