Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
निवेशयन्ति, यथा “मातापितरौ कन्यां गुणैर्वयसा च संवर्ध्य योग्यभर्तरि स्थापयन्ति" एवमाचार्याः शिष्यं सूत्रार्थवेदिनं दृष्ट्वा महत्याचार्यपदेऽपि स्थापयन्ति, तानेवंभूतान् गुरून्मानयति, योऽभ्युत्थानादिना मानार्हान्मानयोग्यान् तपस्वी सन्, जितेन्द्रियः सत्यरत इति प्राधान्यख्यापनार्थं विशेषणद्वयं, स पूज्य इति ॥४५१॥ तेसिं गुरूणं गुणसागराणं,
___ सोच्चाण मेहावि सुभासियाइं । चरे मुणी पंचरए तिगुत्तो,
चउक्कसायावगए स पुज्जो ॥४५२॥ तथा-तेसिं गुरूणंति, तेषां गुरूणामनन्तरोदितानां गुणसागराणांगुणसमुद्राणां सम्बन्धीनि श्रुत्वा मेधावी सुभाषितानि-परलोकोपकारकाणि चरति-आचरति मुनिः-साधुः पञ्चरत:-पञ्चमहाव्रतसक्तः त्रिगुप्तोमनोगुप्त्यादिमान् चतुष्कषायापगत इत्यपगतक्रोधादिकषायो यः स पूज्य इति ॥४५२॥
प्रस्तुतफलाभिधानेनोपसंहरन्नाहगुरुमिह सययं पडियरिय मुणी,
जिणव( म )यनिउणे अभिगमकुसले । धुणिय रयमलं पुरेकडं,
___ भासुरमउलं गई वइ ॥४५३॥ त्ति बेमि ॥ विणयसमाहीए तइओ उद्देसो समत्तो ९-३ ॥
गुरुन्ति, गुरुमाचार्यादिरूपमिहमनुष्यलोके सततं-अनवरतं परिचर्य-विधिनाऽऽराध्य मुनिः-साधुः, किंविशिष्टो मुनिरित्याहजिनवचन( मत )निपुण:-आगमे प्रवीणः, अभिगमकुशलो-लोकप्राघूर्णकादिप्रतिपत्तिदक्षः, स एवंभूतो विधूय रजोमलं पुराकृतं क्षपयि
श्रीदशवैकालिकम् ।
१८१

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240