Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
घातान् धर्म इतिकृत्वा सामायिकपरिणामापन्नो, न त्वशक्त्यादिना, परमाग्रशूरः-दानसंग्रामशूरापेक्षया प्रधानः शूरः जितेन्द्रियः सन् यः सहते न तु तैर्विकारं उपदर्शयति स पूज्य इति ॥४४६।। अवण्णवायं च परम्मुहस्स,
पच्चक्खओ पडिणीयं च भासं । ओहारिणिं अप्पियकारिणिं च,
भासं न भासेज्ज सया स पुज्जो ॥४४७॥ तथा अवण्णति, अवर्णवादं-अश्लाघावादं च पराङ्मुखस्य पृष्ठत इत्यर्थः, प्रत्यक्षतश्च-प्रत्यक्षस्य च प्रत्यनीकां अपकारिणी चौरस्त्वमित्यादिरूपां भाषां तथा अवधारिणी-अशोभन एवायमित्यादिरूपां, अप्रीतिकारिणीं च-श्रोतुतनिवेदनादिरूपां भाषां-वाचं न भाषेत सदा यः कदाचिदपि नैव ब्रूयात्स पूज्य इति ॥४४७॥ अलोलुए अक्कुहए अमाई,
___ अपिसुणे यावि अदीणवित्ती । नो भावए नोऽविय भावियप्पा,
अकोउहल्ले य सया स पुज्जो ॥४४८॥ तथा-अलोलुएत्ति, अलोलुपः-आहारादिषु अलुब्धः, अकुहकःइन्द्रजालादिकुहकरहितः, अमायी-कौटिल्यशून्यः, अपिशुनश्चापि-न छेदभेदकर्ता अदीनवृत्तिः-आहाराद्यलाभेऽपि शुद्धवृत्तिों भावयेदकुशलभावनया परं, यथा-अमुकपुरतो भवताऽहं वर्णनीयः, नापि च भावितात्मा स्वयमन्यपुरतः स्वगुणवर्णनापरः अकौतुकश्च सदा नटनर्तकादिषु यः स पूज्य इति ॥४४८॥ गुणेहि साहू अगुणेहि साहू,
___गेण्हाहि साहू गुण मुंचऽसाहू ।
श्रीदशवैकालिकम् ।
१७९

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240