Book Title: Dashvaikalaik Sutram
Author(s): Abhaychandravijay
Publisher: Divyadarshan Trust
View full book text
________________
विणए सुए य तवे, आयारे निच्चपंडिया । अभिरामयंति अप्पाणं, जे भवंति जिइंदिया ॥४५४॥
विणए इत्यादि, विनये-यथोक्तलक्षणे श्रुते-अङ्गादौ तपसिबाह्यादौ आचारे च-मूलगुणादौ, चशब्दस्य व्यवहित उपन्यासः, नित्यंसर्वकालं पण्डिताः-सम्यक्परमार्थवेदिनः, किं कुर्वन्तीत्याहअभिरमयन्त्यने-कार्थत्वादाभिमुख्येन विनयादिषु युञ्जते आत्मानं-जीवं, किमिति ?, अस्योपादेयत्वात्, क एवं कुर्व्वन्तीत्याह-ये भवन्ति जितेन्द्रियाः-जितचक्षुरादिभावशत्रवः, त एव परमार्थतः पण्डिता इति प्रदर्शनार्थमेत-दिति ॥४५४॥
विनयसमाधिमभिधित्सुराह
चउव्विहा खलु विणयसमाही हवइ, तंजहा-अणुसासिज्जंतो सुस्सूसइ १, सम्मं संपडिवज्जइ २, वेयमाराहइ ३, न य भवइ अत्तसंपग्गहिए ४, चउत्थं पयं भवइ । सू० १७ । ___चउव्विहेत्यादि, चतुर्विधः खलु विनय-समाधिर्भवति, तद्यथेत्युदाहरणोपन्यासार्थः, अणुसासिज्जंतो इत्यादि, अनुशास्यमानस्तत्र तत्र चोद्यमानः शुश्रूषति-तदनुशासनमर्थितया श्रोतु-मिच्छति १, इच्छाप्रवृत्तितः तत् सम्यक्सम्प्रतिपद्यते, सम्यग्-अविपरीत-मनुशासनतत्त्वं यथाविषयमवबुध्यते २, स चैवं विशिष्टप्रतिपत्तेरेव वेद-माराधयति, वेद्यते अनेनेति वेदः-श्रुतज्ञानं तद्यथोक्तानुष्ठानपरतया सफलीकरोति ३, अत एव विशुद्धप्रवृत्तेर्न च भवत्यात्मसंप्रगृहीतः-आत्मा एव सम्यक् प्रकर्षण गृहीतो येनाहं विनीतः सुसाधुरित्येवमादिना स तथा, अनात्मोत्कर्षप्रधानत्वाद्विनयादेः, न चैवंभूतो भवतीति अभिप्रायः, चतुर्थ पदं भवतीत्येतदेव सूत्रक्रमप्रामाण्यादुत्तरोत्तरगुणापेक्षया चतुर्थमिति ४ ॥१७॥
श्रीदशवैकालिकम् ।
१८३

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240