Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 9
________________ Jain Education Im ॥ ऐ नमः ॥ ॥ श्रीमत्पण्डितमेरुविजयगणिविरचिताः श्री चतुर्विंशतिजिनानन्दस्तुतयः स्वोपज्ञविवरणयुताः ॥ आनन्दमन्दिरमुपैमि तम्मृद्धिविश्व-नाभेय ! देवमहितं सकलाभवन्तम् । लब्ध्वा जयन्ति यतयो भवयोधमादौ, नाभेयदेवमहितं सकला भवन्तम् ॥ १ ॥ विवरणम् - नत्वा महिमनिधानं, स्वगुरुं वितृणोति मेरुविजयकविः । स्वोपज्ञचतुर्विंशतिनुतीर्जिनानां यमकविषयाः ॥ १ ॥ तं - जिनं, अहं उपैमि श्रये । तं किंविशिष्टं ? आनन्दस्य- हर्षस्य गृहं । पुनः किं० ? देवैर्महितं -पूजितं । पुनः ( किंवि०) केन मुखेन सहितो लाभः - प्राप्तिस्तद्वन्तं । ऋद्धिः- सम्पव तद्रूपविश्वे - जगति ब्रह्मा तत्सं० । तं कं ? यं For Private & Personal Use Only Wanelibrary.org

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68