Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
accemes
Vo9000000093e9
यत्पाणिजबजमभाद् धुतबुद्धनीर-जं बालघर्मकरपादसमस्तपद्मम् । तं नौमि तीर्थकरसार्थ ! भवन्तमेनो-जम्बालधर्म ! करपादसमस्तपनम् ॥ २॥
वि०-हे तीर्थकरसार्य:-जिनवज ! तं भवन्तं, अहं नौमि-स्तौमि । एनोजम्बाले-पापपड़े धर्मो-निदाघसमः तत्सं० ।। भवन्तं किंविशिष्टं ? करपादाभ्यां-हस्तांहिभ्यां समस्तं-सम्यग् जितं, पद्म-कमलं येन तं । तं कं ! यत्पाणिजब-यन्नखौघोऽभाव- शोभते स्म । व्रज किं.? धुतं-जितं. बुद्धनीरज स्मेराजं येन तत् । पुनः किं ? बालो-नवो, धर्मकर:-सूर्यः, तस्य पादा-रश्मयः, तद्वत् रक्ता समस्ता-सर्वा पद्मा-शोभा यस्य तत् ॥२॥
कामं मते जिनमते रमतां मनो मे-ऽमुद्दामकामभिदसंवरहेतुलाभे । चण्डद्युताविव वितन्वति सत्प्रकाश-मुद्दामकामभिदसंवरहेऽतुलाभे ॥३॥
वि०-मते-मान्ये, जिनमते मे-मम, मनः चित्तं, रमता-क्रीडतु । मते किंविशिष्टे ? अमुद्दा-विषादमदौ, आमकामोरोगकन्दपो तयोभिंदा-भेदन, यस्मात, एवंविधोऽयं संवर:-संयमः तस्य हेतवः, तेषां लाभा-माप्तिः यस्मात् यस्मिन् वा | तस्मिन् । मते किं कुर्वति ? वितन्वति-सृजति । कं ? सत्मकाश-सज्जानं । इव-यथा । चण्डधुती-रवौ सत्मकाश-सद्योतं ||
AAP
Jain Education inte
For Private Personel Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68