Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
च०स्तु०
भावना
दरे तिष्ठन्, केषां ? भवभृता-संसारिणां । सिद्धिसौध कि? पृथु-विशालं । भवभृतां किं ? नयमायांच्यायलक्ष्म्यां नास्ति अतिजिनालय-एकतानता येषां तेषां । सिद्धो-निषिद्धः अन्तरामः-आन्तररोगो येन तत्सं० । स कः ? यं-त्वां शमिनां समूहः-साधुस्तुतयः | सङ्घः हृदये-चित्ते,वभार-दधौ । शमिना किं० ? रामा-रम्या नया:- सप्तनयाः मान-पूजा यमा-व्रतानि तेषां आळयानां॥ १६॥ मन्दिराणाम् ॥ ३॥
सा कल्पवल्लिरिव वोऽस्तु सुरी सुखाय, रामासु भासिततमा विदिताऽमितासु । श्रेणीषु या गुणवतां करुणां सरागा, रामा सुभा सिततमा विदितामितासु ॥ ४ ॥ १३ ॥
वि०-सा विदितानाम्नी मुरी-देवी वो-युष्माकं, मुखाय-शमणे, अस्तु । इव-यथा कल्पवल्लि: मुखाय भवति, सा किंविशिष्टा ? रामासु-स्त्रीषु, भासिततमा-अतिशोभिता । रामासु किं ? अमितासु-भूयस्सु । सा का? या मुरी गुणवता-गुणिनां श्रेणीषु-राजीषु सरागा-रागवती वर्तते । श्रेणीषु किं० इतामु-प्राप्तासु । कां ? करुणां-कृपां । करुणां किं. ? विदिता-प्रतीतां । या फि विशिष्टा ? रामा-रमणीया। पुनः कि०! सुभा-सुप्रभा। पुनः कि.? सितं-निय. त्रितं तमो-जिनं यया सा॥४॥१३॥
GAVADVBOMALUMAMANG
ANN
JainEducation in
For Private & Personal Use Only
I
nelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68